Book 5 Chapter 22
1dhṛtarāṣṭra uvāca
1prāptān āhuḥ saṃjaya pāṇḍuputrān; upaplavye tān vijānīhi gatvā
ajātaśatruṃ ca sabhājayethā; diṣṭyānagha grāmam upasthitas tvam
2sarvān vadeḥ saṃjaya svastimantaḥ; kṛcchraṃ vāsam atadarhā niruṣya
teṣāṃ śāntir vidyate 'smāsu śīghraṃ; mithyopetānām upakāriṇāṃ satām
3 nāhaṃ kva cit saṃjaya pāṇḍavānāṃ; mithyāvṛttiṃ kāṃ cana jātv apaśyam
sarvāṃ śriyaṃ hy ātmavīryeṇa labdhvā; paryākārṣuḥ pāṇḍavā mahyam eva
4doṣaṃ hy eṣāṃ nādhigacche parikṣan; nityaṃ kaṃ cid yena garheya pārthān
dharmārthābhyāṃ karma kurvanti nityaṃ; sukhapriyā nānurudhyanti kāmān
5gharmaṃ śītaṃ kṣutpipāse tathaiva; nidrāṃ tandrīṃ krodhaharṣau pramādam
dhṛtyā caiva prajñayā cābhibhūya; dharmārthayogān prayatanti pārthāḥ
6tyajanti mitreṣu dhanāni kāle; na saṃvāsāj jīryati maitram eṣām
yathārhamānārthakarā hi pārthās; teṣāṃ dveṣṭā nāsty ājamīḍhasya pakṣe
7anyatra pāpād viṣamān mandabuddher; duryodhanāt kṣudratarāc ca karṇāt
teṣāṃ hīme hīnasukhapriyāṇāṃ; mahātmanāṃ saṃjanayanti tejaḥ
8utthānavīryaḥ sukham edhamāno; duryodhanaḥ sukṛtaṃ manyate tat
teṣāṃ bhāgaṃ yac ca manyeta bālaḥ; śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām
9yasyārjunaḥ padavīṃ keśavaś ca; vṛkodaraḥ sātyako 'jātaśatroḥ
mādrīputrau sṛñjayāś cāpi sarve; purā yuddhāt sādhu tasya pradānam
10sa hy evaikaḥ pṛthivīṃ savyasācī; gāṇḍīvadhanvā praṇuded rathasthaḥ
tathā viṣṇuḥ keśavo 'py apradhṛṣyo; lokatrayasyādhipatir mahātmā
11tiṣṭheta kas tasya martyaḥ purastād; yaḥ sarvadeveṣu vareṇya īḍyaḥ
parjanyaghoṣān pravapañ śaraughān; pataṃgasaṃghān iva śīghravegān
12diśaṃ hy udīcīm api cottarān kurūn; gāṇḍīvadhanvaikaratho jigāya
dhanaṃ caiṣām āharat savyasācī; senānugān balidāṃś caiva cakre
13yaś caiva devān khāṇḍave savyasācī; gāṇḍīvadhanvā prajigāya sendrān
upāharat phalguno jātavedase; yaśo mānaṃ vardhayan pāṇḍavānām
14gadābhṛtāṃ nādya samo 'sti bhīmād; dhastyāroho nāsti samaś ca tasya
rathe 'rjunād āhur ahīnam enaṃ; bāhvor bale cāyutanāgavīryam
15suśikṣitaḥ kṛtavairas tarasvī; dahet kruddhas tarasā dhārtarāṣṭrān
sadātyamarṣī balavān na śakyo; yuddhe jetuṃ vāsavenāpi sākṣāt
16sucetasau balinau śīghrahastau; suśikṣitau bhrātarau phalgunena
śyenau yathā pakṣipūgān rujantau; mādrīputrau neha kurūn viśetām
17teṣāṃ madhye vartamānas tarasvī; dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ
sahāmātyaḥ somakānāṃ prabarhaḥ; saṃtyaktātmā pāṇḍavānāṃ jayāya
18sahoṣitaś caritārtho vayaḥsthaḥ; śālveyānām adhipo vai virāṭaḥ
saha putraiḥ pāṇḍavārthe ca śaśvad; yudhiṣṭhiraṃ bhakta iti śrutaṃ me
19avaruddhā balinaḥ kekayebhyo; maheṣvāsā bhrātaraḥ pañca santi
kekayebhyo rājyam ākāṅkṣamāṇā; yuddhārthinaś cānuvasanti pārthān
20 sarve ca vīrāḥ pṛthivīpatīnāṃ; samānītāḥ pāṇḍavārthe niviṣṭāḥ
śūrān ahaṃ bhaktimataḥ śṛṇomi; prītyā yuktān saṃśritān dharmarājam
21giryāśrayā durganivāsinaś ca; yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ
mlecchāś ca nānāyudhavīryavantaḥ; samāgatāḥ pāṇḍavārthe niviṣṭāḥ
22pāṇḍyaś ca rājāmita indrakalpo; yudhi pravīrair bahubhiḥ sametaḥ
samāgataḥ pāṇḍavārthe mahātmā; lokapravīro 'prativīryatejāḥ
23 astraṃ droṇād arjunād vāsudevāt; kṛpād bhīṣmād yena kṛtaṃ śṛṇomi
yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ; sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ
24apāśritāś cedikarūṣakāś ca; sarvotsāhair bhūmipālaiḥ sametāḥ
teṣāṃ madhye sūryam ivātapantaṃ; śriyā vṛtaṃ cedipatiṃ jvalantam
25astambhanīyaṃ yudhi manyamānaṃ; jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām
sarvotsāhaṃ kṣatriyāṇāṃ nihatya; prasahya kṛṣṇas tarasā mamarda
26yaśomānau vardhayan yādavānāṃ; purābhinac chiśupālaṃ samīke
yasya sarve vardhayanti sma mānaṃ; karūṣarājapramukhā narendrāḥ
27tam asahyaṃ keśavaṃ tatra matvā; sugrīvayuktena rathena kṛṣṇam
saṃprādravaṃś cedipatiṃ vihāya; siṃhaṃ dṛṣṭvā kṣudramṛgā ivānye
28yas taṃ pratīpas tarasā pratyudīyād; āśaṃsamāno dvairathe vāsudevam
so 'śeta kṛṣṇena hataḥ parāsur; vātenevonmathitaḥ karṇikāraḥ
29parākramaṃ me yad avedayanta; teṣām arthe saṃjaya keśavasya
anusmaraṃs tasya karmāṇi viṣṇor; gāvalgaṇe nādhigacchāmi śāntim
30 na jātu tāñ śatrur anyaḥ saheta; yeṣāṃ sa syād agraṇīr vṛṣṇisiṃhaḥ
pravepate me hṛdayaṃ bhayena; śrutvā kṛṣṇāv ekarathe sametau
31no ced gacchet saṃgaraṃ mandabuddhis; tābhyāṃ suto me viparītacetāḥ
no cet kurūn saṃjaya nirdahetām; indrāviṣṇū daityasenāṃ yathaiva
mato hi me śakrasamo dhanaṃjayaḥ; sanātano vṛṣṇivīraś ca viṣṇuḥ
32dharmārāmo hrīniṣedhas tarasvī; kuntīputraḥ pāṇḍavo 'jātaśatruḥ
duryodhanena nikṛto manasvī; no cet kruddhaḥ pradahed dhārtarāṣṭrān
33nāhaṃ tathā hy arjunād vāsudevād; bhīmād vāpi yamayor vā bibhemi
yathā rājñaḥ krodhadīptasya sūta; manyor ahaṃ bhītataraḥ sadaiva
34alaṃ tapobrahmacaryeṇa yuktaḥ; saṃkalpo 'yaṃ mānasas tasya sidhyet
tasya krodhaṃ saṃjayāhaṃ samīke; sthāne jānan bhṛśam asmy adya bhītaḥ
35sa gaccha śīghraṃ prahito rathena; pāñcālarājasya camūṃ paretya
ajātaśatruṃ kuśalaṃ sma pṛccheḥ; punaḥ punaḥ prītiyuktaṃ vades tvam
36janārdanaṃ cāpi sametya tāta; mahāmātraṃ vīryavatām udāram
anāmayaṃ madvacanena pṛccher; dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ
37na tasya kiṃ cid vacanaṃ na kuryāt; kuntīputro vāsudevasya sūta
priyaś caiṣām ātmasamaś ca kṛṣṇo; vidvāṃś caiṣāṃ karmaṇi nityayuktaḥ
38samānīya pāṇḍavān sṛñjayāṃś ca; janārdanaṃ yuyudhānaṃ virāṭam
anāmayaṃ madvacanena pṛccheḥ; sarvāṃs tathā draupadeyāṃś ca pañca
39yad yat tatra prāptakālaṃ parebhyas; tvaṃ manyethā bhāratānāṃ hitaṃ ca
tat tad bhāṣethāḥ saṃjaya rājamadhye; na mūrchayed yan na bhavec ca yuddham