Book 5 Chapter 18
1śalya uvāca
1tataḥ śakraḥ stūyamāno gandharvāpsarasāṃ gaṇaiḥ
airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam
2pāvakaś ca mahātejā maharṣiś ca bṛhaspatiḥ
yamaś ca varuṇaś caiva kuberaś ca dhaneśvaraḥ
3sarvair devaiḥ parivṛtaḥ śakro vṛtraniṣūdanaḥ
gandharvair apsarobhiś ca yātas tribhuvanaṃ prabhuḥ
4sa sametya mahendrāṇyā devarājaḥ śatakratuḥ
mudā paramayā yuktaḥ pālayām āsa devarāṭ
5tataḥ sa bhagavāṃs tatra aṅgirāḥ samadṛśyata
atharvavedamantraiś ca devendraṃ samapūjayat
6tatas tu bhagavān indraḥ prahṛṣṭaḥ samapadyata
varaṃ ca pradadau tasmai atharvāṅgirase tadā
7atharvāṅgirasaṃ nāma asmin vede bhaviṣyati
udāharaṇam etad dhi yajñabhāgaṃ ca lapsyase
8evaṃ saṃpūjya bhagavān atharvāṅgirasaṃ tadā
vyasarjayan mahārāja devarājaḥ śatakratuḥ
9saṃpūjya sarvāṃs tridaśān ṛṣīṃś cāpi tapodhanān
indraḥ pramudito rājan dharmeṇāpālayat prajāḥ
10evaṃ duḥkham anuprāptam indreṇa saha bhāryayā
ajñātavāsaś ca kṛtaḥ śatrūṇāṃ vadhakāṅkṣayā
11nātra manyus tvayā kāryo yat kliṣṭo 'si mahāvane
draupadyā saha rājendra bhrātṛbhiś ca mahātmabhiḥ
12evaṃ tvam api rājendra rājyaṃ prāpsyasi bhārata
vṛtraṃ hatvā yathā prāptaḥ śakraḥ kauravanandana
13durācāraś ca nahuṣo brahmadviṭ pāpacetanaḥ
agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ
14evaṃ tava durātmānaḥ śatravaḥ śatrusūdana
kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ
15tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām
bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho
16upākhyānam idaṃ śakravijayaṃ vedasaṃmitam
rājñā vyūḍheṣv anīkeṣu śrotavyaṃ jayam icchatā
17tasmāt saṃśrāvayāmi tvāṃ vijayaṃ jayatāṃ vara
saṃstūyamānā vardhante mahātmāno yudhiṣṭhira
18kṣatriyāṇām abhāvo 'yaṃ yudhiṣṭhira mahātmanām
duryodhanāparādhena bhīmārjunabalena ca
19ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet
dhūtapāpmā jitasvargaḥ sa pretyeha ca modate
20na cārijaṃ bhayaṃ tasya na cāputro bhaven naraḥ
nāpadaṃ prāpnuyāt kāṃ cid dīrgham āyuś ca vindati
sarvatra jayam āpnoti na kadā cit parājayam
21vaiśaṃpāyana uvāca
21evam āśvāsito rājā śalyena bharatarṣabha
pūjayām āsa vidhivac chalyaṃ dharmabhṛtāṃ varaḥ
22śrutvā śalyasya vacanaṃ kuntīputro yudhiṣṭhiraḥ
pratyuvāca mahābāhur madrarājam idaṃ vacaḥ
23bhavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ
tatra tejovadhaḥ kāryaḥ karṇasya mama saṃstavaiḥ
24śalya uvāca
24evam etat kariṣyāmi yathā māṃ saṃprabhāṣase
yac cānyad api śakṣyāmi tat kariṣyāmy ahaṃ tava
25vaiśaṃpāyana uvāca
25tata āmantrya kaunteyāñ śalyo madrādhipas tadā
jagāma sabalaḥ śrīmān duryodhanam ariṃdamaḥ