Book 5 Chapter 14
1śalya uvāca
1athaināṃ rupiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ
tāṃ vayorūpasaṃpannāṃ dṛṣṭvā devīm upasthitām
2indrāṇī saṃprahṛṣṭā sā saṃpūjyainām apṛcchata
icchāmi tvām ahaṃ jñātuṃ kā tvaṃ brūhi varānane
3upaśrutir uvāca
3upaśrutir ahaṃ devi tavāntikam upāgatā
darśanaṃ caiva saṃprāptā tava satyena toṣitā
4pativratāsi yuktā ca yamena niyamena ca
darśayiṣyāmi te śakraṃ devaṃ vṛtraniṣūdanam
kṣipram anvehi bhadraṃ te drakṣyase surasattamam
5śalya uvāca
5tatas tāṃ prasthitāṃ devīm indrāṇī sā samanvagāt
devāraṇyāny atikramya parvatāṃś ca bahūṃs tataḥ
himavantam atikramya uttaraṃ pārśvam āgamat
6samudraṃ ca samāsādya bahuyojanavistṛtam
āsasāda mahādvīpaṃ nānādrumalatāvṛtam
7tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam
śatayojanavistīrṇaṃ tāvad evāyataṃ śubham
8tatra divyāni padmāni pañcavarṇāni bhārata
ṣaṭpadair upagītāni praphullāni sahasraśaḥ
9padmasya bhittvā nālaṃ ca viveśa sahitā tayā
bisatantupraviṣṭaṃ ca tatrāpaśyac chatakratum
10taṃ dṛṣṭvā ca susūkṣmeṇa rūpeṇāvasthitaṃ prabhum
sūkṣmarūpadharā devī babhūvopaśrutiś ca sā
11indraṃ tuṣṭāva cendrāṇī viśrutaiḥ pūrvakarmabhiḥ
stūyamānas tato devaḥ śacīm āha puraṃdaraḥ
12kimartham asi saṃprāptā vijñātaś ca kathaṃ tv aham
tataḥ sā kathayām āsa nahuṣasya viceṣṭitam
13indratvaṃ triṣu lokeṣu prāpya vīryamadānvitaḥ
darpāviṣṭaś ca duṣṭātmā mām uvāca śatakrato
upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavān mama
14yadi na trāsyasi vibho kariṣyati sa māṃ vaśe
etena cāhaṃ saṃtaptā prāptā śakra tavāntikam
jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam
15prakāśayasva cātmānaṃ daityadānavasūdana
tejaḥ samāpnuhi vibho devarājyaṃ praśādhi ca