Book 5 Chapter 13
1śalya uvāca
1atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā
trayāṇām api lokānām aham indraḥ śucismite
bhajasva māṃ varārohe patitve varavarṇini
2evam uktā tu sā devī nahuṣeṇa pativratā
prāvepata bhayodvignā pravāte kadalī yathā
3namasya sā tu brahmāṇaṃ kṛtvā śirasi cāñjalim
devarājam athovāca nahuṣaṃ ghoradarśanam
4kālam icchāmy ahaṃ labdhuṃ kiṃ cit tvattaḥ sureśvara
na hi vijñāyate śakraḥ prāptaḥ kiṃ vā kva vā gataḥ
5tattvam etat tu vijñāya yadi na jñāyate prabho
tato 'haṃ tvām upasthāsye satyam etad bravīmi te
evam uktaḥ sa indrāṇyā nahuṣaḥ prītimān abhūt
6nahuṣa uvāca
6evaṃ bhavatu suśroṇi yathā mām abhibhāṣase
jñātvā cāgamanaṃ kāryaṃ satyam etad anusmareḥ
7śalya uvāca
7nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā
bṛhaspatiniketaṃ sā jagāma ca tapasvinī
8tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ
mantrayām āsur ekāgrāḥ śakrārthaṃ rājasattama
9devadevena saṃgamya viṣṇunā prabhaviṣṇunā
ūcuś cainaṃ samudvignā vākyaṃ vākyaviśāradāḥ
10brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ
gatiś ca nas tvaṃ deveśa pūrvajo jagataḥ prabhuḥ
rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
11tvadvīryān nihate vṛtre vāsavo brahmahatyayā
vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa
12teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt
mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam
13puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
punar eṣyati devānām indratvam akutobhayaḥ
14svakarmabhiś ca nahuṣo nāśaṃ yāsyati durmatiḥ
kaṃ cit kālam imaṃ devā marṣayadhvam atandritāḥ
15śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām
tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
yatra śakro bhayodvignas taṃ deśam upacakramuḥ
16tatrāśvamedhaḥ sumahān mahendrasya mahātmanaḥ
vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa
17vibhajya brahmahatyāṃ tu vṛkṣeṣu ca nadīṣu ca
parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira
18saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ
vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān
19akampyaṃ nahuṣaṃ sthānād dṛṣṭvā ca balasūdanaḥ
tejoghnaṃ sarvabhūtānāṃ varadānāc ca duḥsaham
20tataḥ śacīpatir vīraḥ punar eva vyanaśyata
adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī cacāra ha
21pranaṣṭe tu tataḥ śakre śacī śokasamanvitā
hā śakreti tadā devī vilalāpa suduḥkhitā
22yadi dattaṃ yadi hutaṃ guravas toṣitā yadi
ekabhartṛtvam evāstu satyaṃ yady asti vā mayi
23puṇyāṃ cemām ahaṃ divyāṃ pravṛttām uttarāyaṇe
devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ
24prayatā ca niśāṃ devīm upātiṣṭhata tatra sā
pativratātvāt satyena sopaśrutim athākarot
25yatrāste devarājo 'sau taṃ deśaṃ darśayasva me
ity āhopaśrutiṃ devī satyaṃ satyena dṛśyatām