Book 5 Chapter 12
1śalya uvāca
1kruddhaṃ tu nahuṣaṃ jñātvā devāḥ sarṣipurogamāḥ
abruvan devarājānaṃ nahuṣaṃ ghoradarśanam
2devarāja jahi krodhaṃ tvayi kruddhe jagadvibho
trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam
3jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ
parasya patnī sā devī prasīdasva sureśvara
4nivartaya manaḥ pāpāt paradārābhimarśanāt
devarājo 'si bhadraṃ te prajā dharmeṇa pālaya
5evam ukto na jagrāha tad vacaḥ kāmamohitaḥ
atha devān uvācedam indraṃ prati surādhipaḥ
6ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī
jīvato bhartur indreṇa sa vaḥ kiṃ na nivāritaḥ
7bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā
vaidharmyāṇy upadhāś caiva sa vaḥ kiṃ na nivāritaḥ
8upatiṣṭhatu māṃ devī etad asyā hitaṃ param
yuṣmākaṃ ca sadā devāḥ śivam evaṃ bhaviṣyati
9devā ūcuḥ
9indrāṇīm ānayiṣyāmo yathecchasi divaspate
jahi krodham imaṃ vīra prīto bhava sureśvara
10śalya uvāca
10ity uktvā te tadā devā ṛṣibhiḥ saha bhārata
jagmur bṛhaspatiṃ vaktum indrāṇīṃ cāśubhaṃ vacaḥ
11jānīmaḥ śaraṇaṃ prāptam indrāṇīṃ tava veśmani
dattābhayāṃ ca viprendra tvayā devarṣisattama
12te tvāṃ devāḥ sagandharvā ṛṣayaś ca mahādyute
prasādayanti cendrāṇī nahuṣāya pradīyatām
13indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ
vṛṇotv iyaṃ varārohā bhartṛtve varavarṇinī
14evam ukte tu sā devī bāṣpam utsṛjya sasvaram
uvāca rudatī dīnā bṛhaspatim idaṃ vacaḥ
15nāham icchāmi nahuṣaṃ patim anvāsya taṃ prabhum
śaraṇāgatāsmi te brahmaṃs trāhi māṃ mahato bhayāt
16bṛhaspatir uvāca
16śaraṇāgatāṃ na tyajeyam indrāṇi mama niścitam
dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite
17nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ
śrutadharmā satyaśīlo jānan dharmānuśāsanam
18nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ
asmiṃś cārthe purā gītaṃ brahmaṇā śrūyatām idam
19na tasya bījaṃ rohati bījakāle; na cāsya varṣaṃ varṣati varṣakāle
bhītaṃ prapannaṃ pradadāti śatrave; na so 'ntaraṃ labhate trāṇam icchan
20mogham annaṃ vindati cāpy acetāḥ; svargāl lokād bhraśyati naṣṭaceṣṭaḥ
bhītaṃ prapannaṃ pradadāti yo vai; na tasya havyaṃ pratigṛhṇanti devāḥ
21pramīyate cāsya prajā hy akāle; sadā vivāsaṃ pitaro 'sya kurvate
bhītaṃ prapannaṃ pradadāti śatrave; sendrā devāḥ praharanty asya vajram
22etad evaṃ vijānan vai na dāsyāmi śacīm imām
indrāṇīṃ viśrutāṃ loke śakrasya mahiṣīṃ priyām
23asyā hitaṃ bhaved yac ca mama cāpi hitaṃ bhavet
kriyatāṃ tat suraśreṣṭhā na hi dāsyāmy ahaṃ śacīm
24śalya uvāca
24atha devās tam evāhur gurum aṅgirasāṃ varam
kathaṃ sunītaṃ tu bhaven mantrayasva bṛhaspate
25bṛhaspatir uvāca
25nahuṣaṃ yācatāṃ devī kiṃ cit kālāntaraṃ śubhā
indrāṇīhitam etad dhi tathāsmākaṃ bhaviṣyati
26bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati
darpito balavāṃś cāpi nahuṣo varasaṃśrayāt
27śalya uvāca
27tatas tena tathokte tu prītā devās tam abruvan
brahman sādhv idam uktaṃ te hitaṃ sarvadivaukasām
evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām
28tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ
ūcur vacanam avyagrā lokānāṃ hitakāmyayā
29tvayā jagad idaṃ sarvaṃ dhṛtaṃ sthāvarajaṅgamam
ekapatny asi satyā ca gacchasva nahuṣaṃ prati
30kṣipraṃ tvām abhikāmaś ca vinaśiṣyati pārthivaḥ
nahuṣo devi śakraś ca suraiśvaryam avāpsyati
31evaṃ viniścayaṃ kṛtvā indrāṇī kāryasiddhaye
abhyagacchata savrīḍā nahuṣaṃ ghoradarśanam
32dṛṣṭvā tāṃ nahuṣaś cāpi vayorūpasamanvitām
samahṛṣyata duṣṭātmā kāmopahatacetanaḥ