Book 5 Chapter 11
1śalya uvāca
1ṛṣayo 'thābruvan sarve devāś ca tridaśeśvarāḥ
ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām
te gatvāthābruvan sarve rājā no bhava pārthiva
2sa tān uvāca nahuṣo devān ṛṣigaṇāṃs tathā
pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ
3durbalo 'haṃ na me śaktir bhavatāṃ paripālane
balavāñ jāyate rājā balaṃ śakre hi nityadā
4tam abruvan punaḥ sarve devāḥ sarṣipurogamāḥ
asmākaṃ tapasā yuktaḥ pāhi rājyaṃ triviṣṭape
5parasparabhayaṃ ghoram asmākaṃ hi na saṃśayaḥ
abhiṣicyasva rājendra bhava rājā triviṣṭape
6devadānavayakṣāṇām ṛṣīṇāṃ rakṣasāṃ tathā
pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām
teja ādāsyase paśyan balavāṃś ca bhaviṣyasi
7dharmaṃ puraskṛtya sadā sarvalokādhipo bhava
brahmarṣīṃś cāpi devāṃś ca gopāyasva triviṣṭape
8sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape
dharmātmā satataṃ bhūtvā kāmātmā samapadyata
9devodyāneṣu sarveṣu nandanopavaneṣu ca
kailāse himavatpṛṣṭhe mandare śvetaparvate
sahye mahendre malaye samudreṣu saritsu ca
10apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ
nahuṣo devarājaḥ san krīḍan bahuvidhaṃ tadā
11śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ
vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram
12viśvāvasur nāradaś ca gandharvāpsarasāṃ gaṇāḥ
ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ
mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ
13evaṃ hi krīḍatas tasya nahuṣasya mahātmanaḥ
saṃprāptā darśanaṃ devī śakrasya mahiṣī priyā
14sa tāṃ saṃdṛśya duṣṭātmā prāha sarvān sabhāsadaḥ
indrasya mahiṣī devī kasmān māṃ nopatiṣṭhati
15aham indro 'smi devānāṃ lokānāṃ ca tatheśvaraḥ
āgacchatu śacī mahyaṃ kṣipram adya niveśanam
16tac chrutvā durmanā devī bṛhaspatim uvāca ha
rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā
17sarvalakṣaṇasaṃpannāṃ brahmas tvaṃ māṃ prabhāṣase
devarājasya dayitām atyantasukhabhāginīm
18avaidhavyena saṃyuktām ekapatnīṃ pativratām
uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram
19noktapūrvaṃ ca bhagavan mṛṣā te kiṃ cid īśvara
tasmād etad bhavet satyaṃ tvayoktaṃ dvijasattama
20bṛhaspatir athovāca indrāṇīṃ bhayamohitām
yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam
21drakṣyase devarājānam indraṃ śīghram ihāgatam
na bhetavyaṃ ca nahuṣāt satyam etad bravīmi te
samānayiṣye śakreṇa nacirād bhavatīm aham
22atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām
bṛhaspater aṅgirasaś cukrodha sa nṛpas tadā