Book 5 Chapter 10
1indra uvāca
1sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam
na hy asya sadṛśaṃ kiṃ cit pratighātāya yad bhavet
2samartho hy abhavaṃ pūrvam asamartho 'smi sāṃpratam
kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ
3tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ
graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam
4tasmād viniścayam imaṃ śṛṇudhvaṃ me divaukasaḥ
viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā
tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ
5śalya uvāca
5evam ukte maghavatā devāḥ sarṣigaṇās tadā
śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam
6ūcuś ca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ
tvayā lokās trayaḥ krāntās tribhir vikramaṇaiḥ prabho
7amṛtaṃ cāhṛtaṃ viṣṇo daityāś ca nihatā raṇe
baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ
8tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvam idaṃ tatam
tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ
9gatir bhava tvaṃ devānāṃ sendrāṇām amarottama
jagad vyāptam idaṃ sarvaṃ vṛtreṇāsurasūdana
10viṣṇur uvāca
10avaśyaṃ karaṇīyaṃ me bhavatāṃ hitam uttamam
tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati
11gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk
sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha
12bhaviṣyati gatir devāḥ śakrasya mama tejasā
adṛśyaś ca pravekṣyāmi vajram asyāyudhottamam
13gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiś ca surottamāḥ
vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram
14śalya uvāca
14evam uktās tu devena ṛṣayas tridaśās tathā
yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram
15samīpam etya ca tadā sarva eva mahaujasaḥ
taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa
16grasantam iva lokāṃs trīn sūryācandramasau yathā
dadṛśus tatra te vṛtraṃ śakreṇa saha devatāḥ
17ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ
vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya
18na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam
yudhyatoś cāpi vāṃ kālo vyatītaḥ sumahān iha
19pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ
sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā
avāpsyasi sukhaṃ tvaṃ ca śakralokāṃś ca śāśvatān
20ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ
uvāca tāṃs tadā sarvān praṇamya śirasāsuraḥ
21sarve yūyaṃ mahābhāgā gandharvāś caiva sarvaśaḥ
yad brūta tac chrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ
22saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ
tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham
23ṛṣaya ūcuḥ
23sakṛt satāṃ saṃgataṃ lipsitavyaṃ; tataḥ paraṃ bhavitā bhavyam eva
nātikramet satpuruṣeṇa saṃgataṃ; tasmāt satāṃ saṃgataṃ lipsitavyam
24 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ; brūyāc cārthaṃ hy arthakṛcchreṣu dhīraḥ
mahārthavat satpuruṣeṇa saṃgataṃ; tasmāt santaṃ na jighāṃseta dhīraḥ
25indraḥ satāṃ saṃmataś ca nivāsaś ca mahātmanām
satyavādī hy adīnaś ca dharmavit suviniścitaḥ
26tena te saha śakreṇa saṃdhir bhavatu śāśvataḥ
evaṃ viśvāsam āgaccha mā te bhūd buddhir anyathā
27śalya uvāca
27maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ
avaśyaṃ bhagavanto me mānanīyās tapasvinaḥ
28bravīmi yad ahaṃ devās tat sarvaṃ kriyatām iha
tataḥ sarvaṃ kariṣyāmi yad ūcur māṃ dvijarṣabhāḥ
29na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā
na śastreṇa na vajreṇa na divā na tathā niśi
30vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ
evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā
31bāḍham ity eva ṛṣayas tam ūcur bharatarṣabha
evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat
32yattaḥ sadābhavac cāpi śakro 'marṣasamanvitaḥ
vṛtrasya vadhasaṃyuktān upāyān anucintayan
randhrānveṣī samudvignaḥ sadābhūd balavṛtrahā
33sa kadā cit samudrānte tam apaśyan mahāsuram
saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe
34tataḥ saṃcintya bhagavān varadānaṃ mahātmanaḥ
saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca
vṛtraś cāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ
35yadi vṛtraṃ na hanmy adya vañcayitvā mahāsuram
mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati
36evaṃ saṃcintayann eva śakro viṣṇum anusmaran
atha phenaṃ tadāpaśyat samudre parvatopamam
37nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā
enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati
38savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān
praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat
39nihate tu tato vṛtre diśo vitimirābhavan
pravavau ca śivo vāyuḥ prajāś ca jahṛṣus tadā
40tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
ṛṣayaś ca mahendraṃ tam astuvan vividhaiḥ stavaiḥ
41namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan
hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ
viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayām āsa dharmavit
42tato hate mahāvīrye vṛtre devabhayaṃkare
anṛtenābhibhūto 'bhūc chakraḥ paramadurmanāḥ
traiśīrṣayābhibhūtaś ca sa pūrvaṃ brahmahatyayā
43so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
na prājñāyata devendras tv abhibhūtaḥ svakalmaṣaiḥ
praticchanno vasaty apsu ceṣṭamāna ivoragaḥ
44tataḥ pranaṣṭe devendre brahmahatyābhayārdite
bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā
vicchinnasrotaso nadyaḥ sarāṃsy anudakāni ca
45saṃkṣobhaś cāpi sattvānām anāvṛṣṭikṛto 'bhavat
devāś cāpi bhṛśaṃ trastās tathā sarve maharṣayaḥ
46arājakaṃ jagat sarvam abhibhūtam upadravaiḥ
tato bhītābhavan devāḥ ko no rājā bhaved iti
47divi devarṣayaś cāpi devarājavinākṛtāḥ
na ca sma kaś cid devānāṃ rājyāya kurute manaḥ