Book 5 Chapter 8
1vaiśaṃpāyana uvāca
1śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ
abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ
2tasya senāniveśo 'bhūd adhyardham iva yojanam
tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ
3vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ
vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ
4svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ
tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ
5vyathayann iva bhūtāni kampayann iva medinīm
śanair viśrāmayan senāṃ sa yayau yena pāṇḍavaḥ
6tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham
upāyāntam abhidrutya svayam ānarca bhārata
7kārayām āsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ
ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ
8sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ
duryodhanasya sacivair deśe deśe yathārhataḥ
ājagāma sabhām anyāṃ devāvasathavarcasam
9sa tatra viṣayair yuktaḥ kalyāṇair atimānuṣaiḥ
mene 'bhyadhikam ātmānam avamene puraṃdaram
10papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ
yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ
ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ
11gūḍho duryodhanas tatra darśayām āsa mātulam
taṃ dṛṣṭvā madrarājas tu jñātvā yatnaṃ ca tasya tam
pariṣvajyābravīt prīta iṣṭo 'rtho gṛhyatām iti
12duryodhana uvāca
12satyavāg bhava kalyāṇa varo vai mama dīyatām
sarvasenāpraṇetā me bhavān bhavitum arhati
13vaiśaṃpāyana uvāca
13kṛtam ity abravīc chalyaḥ kim anyat kriyatām iti
kṛtam ity eva gāndhāriḥ pratyuvāca punaḥ punaḥ
14sa tathā śalyam āmantrya punar āyāt svakaṃ puram
śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat
15upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca
pāṇḍavān atha tān sarvāñ śalyas tatra dadarśa ha
16sametya tu mahābāhuḥ śalyaḥ pāṇḍusutais tadā
pādyam arghyaṃ ca gāṃ caiva pratyagṛhṇād yathāvidhi
17tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ
prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram
18tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāv ubhau
āsane copaviṣṭas tu śalyaḥ pārtham uvāca ha
19kuśalaṃ rājaśārdūla kaccit te kurunandana
araṇyavāsād diṣṭyāsi vimukto jayatāṃ vara
20suduṣkaraṃ kṛtaṃ rājan nirjane vasatā vane
bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha
21ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam
duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata
22duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai
avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa
23viditaṃ te mahārāja lokatattvaṃ narādhipa
tasmāl lobhakṛtaṃ kiṃ cit tava tāta na vidyate
24tato 'syākathayad rājā duryodhanasamāgamam
tac ca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata
25yudhiṣṭhira uvāca
25sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā
duryodhanasya yad vīra tvayā vācā pratiśrutam
ekaṃ tv icchāmi bhadraṃ te kriyamāṇaṃ mahīpate
26bhavān iha mahārāja vāsudevasamo yudhi
karṇārjunābhyāṃ saṃprāpte dvairathe rājasattama
karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ
27tatra pālyo 'rjuno rājan yadi matpriyam icchasi
tejovadhaś ca te kāryaḥ sauter asmajjayāvahaḥ
akartavyam api hy etat kartum arhasi mātula
28śalya uvāca
28śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ
tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge
29ahaṃ tasya bhaviṣyāmi saṃgrāme sārathir dhruvam
vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate
30tasyāhaṃ kuruśārdūla pratīpam ahitaṃ vacaḥ
dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge
31yathā sa hṛtadarpaś ca hṛtatejāś ca pāṇḍava
bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te
32evam etat kariṣyāmi yathā tāta tvam āttha mām
yac cānyad api śakṣyāmi tat kariṣyāmi te priyam
33yac ca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha
paruṣāṇi ca vākyāni sūtaputrakṛtāni vai
34jaṭāsurāt parikleśaḥ kīcakāc ca mahādyute
draupadyādhigataṃ sarvaṃ damayantyā yathāśubham
35sarvaṃ duḥkham idaṃ vīra sukhodarkaṃ bhaviṣyati
nātra manyus tvayā kāryo vidhir hi balavattaraḥ
36duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira
devair api hi duḥkhāni prāptāni jagatīpate
37indreṇa śrūyate rājan sabhāryeṇa mahātmanā
anubhūtaṃ mahad duḥkhaṃ devarājena bhārata