Book 5 Chapter 6
1drupada uvāca
1bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ
buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ
2dvijeṣu vaidyāḥ śreyāṃso vaidyeṣu kṛtabuddhayaḥ
sa bhavān kṛtabuddhīnāṃ pradhāna iti me matiḥ
3kulena ca viśiṣṭo 'si vayasā ca śrutena ca
prajñayānavamaś cāsi śukreṇāṅgirasena ca
4viditaṃ cāpi te sarvaṃ yathāvṛttaḥ sa kauravaḥ
pāṇḍavaś ca yathāvṛttaḥ kuntīputro yudhiṣṭhiraḥ
5dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ
vidureṇānunīto 'pi putram evānuvartate
6śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat
anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim
7te tathā vañcayitvā tu dharmaputraṃ yudhiṣṭhiram
na kasyāṃ cid avasthāyāṃ rājyaṃ dāsyanti vai svayam
8bhavāṃs tu dharmasaṃyuktaṃ dhṛtarāṣṭraṃ bruvan vacaḥ
manāṃsi tasya yodhānāṃ dhruvam āvartayiṣyati
9viduraś cāpi tad vākyaṃ sādhayiṣyati tāvakam
bhīṣmadroṇakṛpāṇāṃ ca bhedaṃ saṃjanayiṣyati
10amātyeṣu ca bhinneṣu yodheṣu vimukheṣu ca
punar ekāgrakaraṇaṃ teṣāṃ karma bhaviṣyati
11etasminn antare pārthāḥ sukham ekāgrabuddhayaḥ
senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam
12bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi
na tathā te kariṣyanti senākarma na saṃśayaḥ
13etat prayojanaṃ cātra prādhānyenopalabhyate
saṃgatyā dhṛtarāṣṭraś ca kuryād dharmyaṃ vacas tava
14sa bhavān dharmayuktaś ca dharmyaṃ teṣu samācaran
kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan
15vṛddheṣu kuladharmaṃ ca bruvan pūrvair anuṣṭhitam
vibhetsyati manāṃsy eṣām iti me nātra saṃśayaḥ
16na ca tebhyo bhayaṃ te 'sti brāhmaṇo hy asi vedavit
dūtakarmaṇi yuktaś ca sthaviraś ca viśeṣataḥ
17sa bhavān puṣyayogena muhūrtena jayena ca
kauraveyān prayātv āśu kaunteyasyārthasiddhaye
18vaiśaṃpāyana uvāca
18tathānuśiṣṭaḥ prayayau drupadena mahātmanā
purodhā vṛttasaṃpanno nagaraṃ nāgasāhvayam