Book 5 Chapter 5
1vāsudeva uvāca
1upapannam idaṃ vākyaṃ somakānāṃ dhuraṃdhare
arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ
2etac ca pūrvakāryaṃ naḥ sunītam abhikāṅkṣatām
anyathā hy ācaran karma puruṣaḥ syāt subāliśaḥ
3kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu
yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca
4te vivāhārtham ānītā vayaṃ sarve yathā bhavān
kṛte vivāhe muditā gamiṣyāmo gṛhān prati
5bhavān vṛddhatamo rājñāṃ vayasā ca śrutena ca
śiṣyavat te vayaṃ sarve bhavāmeha na saṃśayaḥ
6bhavantaṃ dhṛtarāṣṭraś ca satataṃ bahu manyate
ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca
7sa bhavān preṣayatv adya pāṇḍavārthakaraṃ vacaḥ
sarveṣāṃ niścitaṃ tan naḥ preṣayiṣyati yad bhavān
8yadi tāvac chamaṃ kuryān nyāyena kurupuṃgavaḥ
na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ
9atha darpānvito mohān na kuryād dhṛtarāṣṭrajaḥ
anyeṣāṃ preṣayitvā ca paścād asmān samāhvayeḥ
10tato duryodhano mandaḥ sahāmātyaḥ sabāndhavaḥ
niṣṭhām āpatsyate mūḍhaḥ kruddhe gāṇḍīvadhanvani
11vaiśaṃpāyana uvāca
11tataḥ satkṛtya vārṣṇeyaṃ virāṭaḥ pṛthivīpatiḥ
gṛhān prasthāpayām āsa sagaṇaṃ sahabāndhavam
12dvārakāṃ tu gate kṛṣṇe yudhiṣṭhirapurogamāḥ
cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaś ca mahīpatiḥ
13tataḥ saṃpreṣayām āsa virāṭaḥ saha bāndhavaiḥ
sarveṣāṃ bhūmipālānāṃ drupadaś ca mahīpatiḥ
14vacanāt kurusiṃhānāṃ matsyapāñcālayoś ca te
samājagmur mahīpālāḥ saṃprahṛṣṭā mahābalāḥ
15tac chrutvā pāṇḍuputrāṇāṃ samāgacchan mahad balam
dhṛtarāṣṭrasutaś cāpi samāninye mahīpatīn
16samākulā mahī rājan kurupāṇḍavakāraṇāt
tadā samabhavat kṛtsnā saṃprayāṇe mahīkṣitām
17balāni teṣāṃ vīrāṇām āgacchanti tatas tataḥ
cālayantīva gāṃ devīṃ saparvatavanām imām
18tataḥ prajñāvayovṛddhaṃ pāñcālyaḥ svapurohitam
kurubhyaḥ preṣayām āsa yudhiṣṭhiramate tadā