Book 4 Chapter 63
1vaiśaṃpāyana uvāca
1avajitya dhanaṃ cāpi virāṭo vāhinīpatiḥ
prāviśan nagaraṃ hṛṣṭaś caturbhiḥ saha pāṇḍavaiḥ
2jitvā trigartān saṃgrāme gāś caivādāya kevalāḥ
aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ
3tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam
upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha
4sabhājitaḥ sasainyas tu pratinandyātha matsyarāṭ
visarjayām āsa tadā dvijāṃś ca prakṛtīs tathā
5tataḥ sa rājā matsyānāṃ virāṭo vāhinīpatiḥ
uttaraṃ paripapraccha kva yāta iti cābravīt
6ācakhyus tasya saṃhṛṣṭāḥ striyaḥ kanyāś ca veśmani
antaḥpuracarāś caiva kurubhir godhanaṃ hṛtam
7vijetum abhisaṃrabdha eka evātisāhasāt
bṛhannaḍāsahāyaś ca niryātaḥ pṛthivīṃjayaḥ
8upayātān atirathān droṇaṃ śāṃtanavaṃ kṛpam
karṇaṃ duryodhanaṃ caiva droṇaputraṃ ca ṣaḍrathān
9rājā virāṭo 'tha bhṛśaṃ prataptaḥ; śrutvā sutaṃ hy ekarathena yātam
bṛhannaḍāsārathim ājivardhanaṃ; provāca sarvān atha mantrimukhyān
10sarvathā kuravas te hi ye cānye vasudhādhipāḥ
trigartān nirjitāñ śrutvā na sthāsyanti kadā cana
11tasmād gacchantu me yodhā balena mahatā vṛtāḥ
uttarasya parīpsārthaṃ ye trigartair avikṣatāḥ
12 hayāṃś ca nāgāṃś ca rathāṃś ca śīghraṃ; padātisaṃghāṃś ca tataḥ pravīrān
prasthāpayām āsa sutasya hetor; vicitraśastrābharaṇopapannān
13evaṃ sa rājā matsyānāṃ virāṭo 'kṣauhiṇīpatiḥ
vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm
14kumāram āśu jānīta yadi jīvati vā na vā
yasya yantā gataḥ ṣaṇḍho manye 'haṃ na sa jīvati
15tam abravīd dharmarājaḥ prahasya; virāṭam ārtaṃ kurubhiḥ prataptam
bṛhannaḍā sārathiś cen narendra; pare na neṣyanti tavādya gās tāḥ
16sarvān mahīpān sahitān kurūṃś ca; tathaiva devāsurayakṣanāgān
alaṃ vijetuṃ samare sutas te; svanuṣṭhitaḥ sārathinā hi tena
17athottareṇa prahitā dūtās te śīghragāminaḥ
virāṭanagaraṃ prāpya jayam āvedayaṃs tadā
18rājñas tataḥ samācakhyau mantrī vijayam uttamam
parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram
19sarvā vinirjitā gāvaḥ kuravaś ca parājitāḥ
uttaraḥ saha sūtena kuśalī ca paraṃtapa
20kaṅka uvāca
20diṣṭyā te nirjitā gāvaḥ kuravaś ca parājitāḥ
diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha
21nādbhutaṃ tv eva manye 'haṃ yat te putro 'jayat kurūn
dhruva eva jayas tasya yasya yantā bṛhannaḍā
22vaiśaṃpāyana uvāca
22tato virāṭo nṛpatiḥ saṃprahṛṣṭatanūruhaḥ
śrutvā tu vijayaṃ tasya kumārasyāmitaujasaḥ
ācchādayitvā dūtāṃs tān mantriṇaḥ so 'bhyacodayat
23rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ
puṣpopahārair arcyantāṃ devatāś cāpi sarvaśaḥ
24kumārā yodhamukhyāś ca gaṇikāś ca svalaṃkṛtāḥ
vāditrāṇi ca sarvāṇi pratyudyāntu sutaṃ mama
25ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam
śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama
26uttarā ca kumārībhir bahvībhir abhisaṃvṛtā
śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām
27śrutvā tu tad vacanaṃ pārthivasya; sarve punaḥ svastikapāṇayaś ca
bheryaś ca tūryāṇi ca vārijāś ca; veṣaiḥ parārdhyaiḥ pramadāḥ śubhāś ca
28tathaiva sūtāḥ saha māgadhaiś ca; nandīvādyāḥ paṇavās tūryavādyāḥ
purād virāṭasya mahābalasya; pratyudyayuḥ putram anantavīryam
29prasthāpya senāṃ kanyāś ca gaṇikāś ca svalaṃkṛtāḥ
matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt
akṣān āhara sairandhri kaṅka dyūtaṃ pravartatām
30taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata
na devitavyaṃ hṛṣṭena kitaveneti naḥ śrutam
31na tvām adya mudā yuktam ahaṃ devitum utsahe
priyaṃ tu te cikīrṣāmi vartatāṃ yadi manyase
32virāṭa uvāca
32striyo gāvo hiraṇyaṃ ca yac cānyad vasu kiṃ cana
na me kiṃ cit tvayā rakṣyam antareṇāpi devitum
33kaṅka uvāca
33kiṃ te dyūtena rājendra bahudoṣeṇa mānada
devane bahavo doṣās tasmāt tat parivarjayet
34śrutas te yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ
sa rājyaṃ sumahat sphītaṃ bhrātṝṃś ca tridaśopamān
35dyūte hāritavān sarvaṃ tasmād dyūtaṃ na rocaye
atha vā manyase rājan dīvyāva yadi rocate
36vaiśaṃpāyana uvāca
36pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt
paśya putreṇa me yuddhe tādṛśāḥ kuravo jitāḥ
37tato 'bravīn matsyarājaṃ dharmaputro yudhiṣṭhiraḥ
bṛhannaḍā yasya yantā kathaṃ sa na vijeṣyati
38ity uktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt
samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi
39vācyāvācyaṃ na jānīṣe nūnaṃ mām avamanyase
bhīṣmadroṇamukhān sarvān kasmān na sa vijeṣyati
40vayasyatvāt tu te brahmann aparādham imaṃ kṣame
nedṛśaṃ te punar vācyaṃ yadi jīvitum icchasi
41yudhiṣṭhira uvāca
41yatra droṇas tathā bhīṣmo drauṇir vaikartanaḥ kṛpaḥ
duryodhanaś ca rājendra tathānye ca mahārathāḥ
42marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ
ko 'nyo bṛhannaḍāyās tān pratiyudhyeta saṃgatān
43virāṭa uvāca
43bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi
niyantā cen na vidyeta na kaś cid dharmam ācaret
44vaiśaṃpāyana uvāca
44tataḥ prakupito rājā tam akṣeṇāhanad bhṛśam
mukhe yudhiṣṭhiraṃ kopān naivam ity eva bhartsayan
45balavat pratividdhasya nastaḥ śoṇitam āgamat
tad aprāptaṃ mahīṃ pārthaḥ pāṇibhyāṃ pratyagṛhṇata
46avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām
sā veda tam abhiprāyaṃ bhartuś cittavaśānugā
47pūrayitvā ca sauvarṇaṃ pātraṃ kāṃsyam aninditā
tac choṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt
48athottaraḥ śubhair gandhair mālyaiś ca vividhais tathā
avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat
49sabhājyamānaḥ pauraiś ca strībhir jānapadais tathā
āsādya bhavanadvāraṃ pitre sa pratyahārayat
50tato dvāḥsthaḥ praviśyaiva virāṭam idam abravīt
bṛhannaḍāsahāyas te putro dvāry uttaraḥ sthitaḥ
51tato hṛṣṭo matsyarājaḥ kṣattāram idam abravīt
praveśyatām ubhau tūrṇaṃ darśanepsur ahaṃ tayoḥ
52kṣattāraṃ kururājas tu śanaiḥ karṇa upājapat
uttaraḥ praviśatv eko na praveśyā bṛhannaḍā
53etasya hi mahābāho vratam etat samāhitam
yo mamāṅge vraṇaṃ kuryāc choṇitaṃ vāpi darśayet
anyatra saṃgrāmagatān na sa jīved asaṃśayam
54na mṛṣyād bhṛśasaṃkruddho māṃ dṛṣṭvaiva saśoṇitam
virāṭam iha sāmātyaṃ hanyāt sabalavāhanam