Book 4 Chapter 62
1vaiśaṃpāyana uvāca
1tato vijitya saṃgrāme kurūn govṛṣabhekṣaṇaḥ
samānayām āsa tadā virāṭasya dhanaṃ mahat
2gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ
vanān niṣkramya gahanād bahavaḥ kurusainikāḥ
3bhayāt saṃtrastamanasaḥ samājagmus tatas tataḥ
muktakeśā vyadṛśyanta sthitāḥ prāñjalayas tadā
4kṣutpipāsāpariśrāntā videśasthā vicetasaḥ
ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te
5arjuna uvāca
5svasti vrajata bhadraṃ vo na bhetavyaṃ kathaṃ cana
nāham ārtāñ jighāṃsāmi bhṛśam āśvāsayāmi vaḥ
6vaiśaṃpāyana uvāca
6tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ
āyuḥkīrtiyaśodābhis tam āśirbhir anandayan
7tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ
panthānam upasaṃgamya phalguno vākyam abravīt
8rājaputra pratyavekṣa samānītāni sarvaśaḥ
gokulāni mahābāho vīra gopālakaiḥ saha
9tato 'parāhṇe yāsyāmo virāṭanagaraṃ prati
āśvāsya pāyayitvā ca pariplāvya ca vājinaḥ
10gacchantu tvaritāś caiva gopālāḥ preṣitās tvayā
nagare priyam ākhyātuṃ ghoṣayantu ca te jayam
11vaiśaṃpāyana uvāca
11uttaras tvaramāṇo 'tha dūtān ājñāpayat tataḥ
vacanād arjunasyaiva ācakṣadhvaṃ jayaṃ mama