Book 4 Chapter 60
1vaiśaṃpāyana uvāca
1bhīṣme tu saṃgrāmaśiro vihāya; palāyamāne dhṛtarāṣṭraputraḥ
ucchritya ketuṃ vinadan mahātmā; svayaṃ vigṛhyārjunam āsasāda
2sa bhīmadhanvānam udagravīryaṃ; dhanaṃjayaṃ śatrugaṇe carantam
ākarṇapūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye
3sa tena bāṇena samarpitena; jāmbūnadābhena susaṃśitena
rarāja rājan mahanīyakarmā; yathaikaparvā ruciraikaśṛṅgaḥ
4athāsya bāṇena vidāritasya; prādurbabhūvāsṛg ajasram uṣṇam
sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma
5sa tena bāṇābhihatas tarasvī; duryodhanenoddhatamanyuvegaḥ
śarān upādāya viṣāgnikalpān; vivyādha rājānam adīnasattvaḥ
6duryodhanaś cāpi tam ugratejāḥ; pārthaś ca duryodhanam ekavīraḥ
anyonyam ājau puruṣapravīrau; samaṃ samājaghnatur ājamīḍhau
7tataḥ prabhinnena mahāgajena; mahīdharābhena punar vikarṇaḥ
rathaiś caturbhir gajapādarakṣaiḥ; kuntīsutaṃ jiṣṇum athābhyadhāvat
8tam āpatantaṃ tvaritaṃ gajendraṃ; dhanaṃjayaḥ kumbhavibhāgamadhye
ākarṇapūrṇena dṛḍhāyasena; bāṇena vivyādha mahājavena
9pārthena sṛṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśāt praviveśa nāgam
vidārya śailapravaraprakāśaṃ; yathāśaniḥ parvatam indrasṛṣṭaḥ
10śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntarātmā
saṃsīdamāno nipapāta mahyāṃ; vajrāhataṃ śṛṅgam ivācalasya
11nipātite dantivare pṛthivyāṃ; trāsād vikarṇaḥ sahasāvatīrya
tūrṇaṃ padāny aṣṭaśatāni gatvā; viviṃśateḥ syandanam āruroha
12nihatya nāgaṃ tu śareṇa tena; vajropamenādrivarāmbudābham
tathāvidhenaiva śareṇa pārtho; duryodhanaṃ vakṣasi nirbibheda
13tato gaje rājani caiva bhinne; bhagne vikarṇe ca sapādarakṣe
gāṇḍīvamuktair viśikhaiḥ praṇunnās; te yodhamukhyāḥ sahasāpajagmuḥ
14dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ; yodhāṃś ca sarvān dravato niśamya
rathaṃ samāvṛtya kurupravīro; raṇāt pradudrāva yato na pārthaḥ
15taṃ bhīmarūpaṃ tvaritaṃ dravantaṃ; duryodhanaṃ śatrusaho niṣaṅgī
prākṣveḍayad yoddhumanāḥ kirīṭī; bāṇena viddhaṃ rudhiraṃ vamantam
16arjuna uvāca
16vihāya kīrtiṃ vipulaṃ yaśaś ca; yuddhāt parāvṛtya palāyase kim
na te 'dya tūryāṇi samāhatāni; yathāvad udyānti gatasya yuddhe
17yudhiṣṭhirasyāsmi nideśakārī; pārthas tṛtīyo yudhi ca sthiro 'smi
tadartham āvṛtya mukhaṃ prayaccha; narendravṛttaṃ smara dhārtarāṣṭra
18moghaṃ tavedaṃ bhuvi nāmadheyaṃ; duryodhanetīha kṛtaṃ purastāt
na hīha duryodhanatā tavāsti; palāyamānasya raṇaṃ vihāya
19na te purastād atha pṛṣṭhato vā; paśyāmi duryodhana rakṣitāram
paraihi yuddhena kurupravīra; prāṇān priyān pāṇḍavato 'dya rakṣa