Book 4 Chapter 59
1vaiśaṃpāyana uvāca
1tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān
vadhyamāneṣu yodheṣu dhanaṃjayam upādravat
2pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam
śarān ādāya tīkṣṇāgrān marmabhedapramāthinaḥ
3pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
śuśubhe sa naravyāghro giriḥ sūryodaye yathā
4pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan
pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat
5tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā
pratyagṛhṇāt prahṛṣṭātmā dhārādharam ivācalaḥ
6tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān
samaparyan mahāvegāñ śvasamānān ivoragān
7te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ
jvalantaḥ kapim ājaghnur dhvajāgranilayāṃś ca tān
8tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ
chatraṃ ciccheda bhīṣmasya tūrṇaṃ tad apatad bhuvi
9dhvajaṃ caivāsya kaunteyaḥ śarair abhyahanad dṛḍham
śīghrakṛd rathavāhāṃś ca tathobhau pārṣṇisārathī
10tayos tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
bhīṣmasya saha pārthena balivāsavayor iva
11bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi
antarikṣe vyarājanta khadyotāḥ prāvṛṣīva hi
12agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ
gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān
13sa taiḥ saṃchādayām āsa bhīṣmaṃ śaraśataiḥ śitaiḥ
parvataṃ vāridhārābhiś chādayann iva toyadaḥ
14tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām
vyadhamat sāyakair bhīṣmo arjunaṃ saṃnivārayat
15tatas tāni nikṛttāni śarajālāni bhāgaśaḥ
samare 'bhivyaśīryanta phalgunasya rathaṃ prati
16tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām
pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim
vyadhamat tāṃ punas tasya bhīṣmaḥ śaraśataiḥ śitaiḥ
17tatas te kuravaḥ sarve sādhu sādhv iti cābruvan
duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat
18balavāṃs taruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ
ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe
19ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt
ācāryapravarād vāpi bhāradvājān mahābalāt
20astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau
cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau
21prājāpatyaṃ tathaivaindram āgneyaṃ ca sudāruṇam
kauberaṃ vāruṇaṃ caiva yāmyaṃ vāyavyam eva ca
prayuñjānau mahātmānau samare tau viceratuḥ
22vismitāny atha bhūtāni tau dṛṣṭvā saṃyuge tadā
sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan
23nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān
mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ
24evaṃ sarvāstraviduṣor astrayuddham avartata
atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam
cakarta bhīṣmasya tadā jātarūpapariṣkṛtam
25nimeṣāntaramātreṇa bhīṣmo 'nyat kārmukaṃ raṇe
samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ
śarāṃś ca subahūn kruddho mumocāśu dhanaṃjaye
26arjuno 'pi śarāṃś citrān bhīṣmāya niśitān bahūn
cikṣepa sumahātejās tathā bhīṣmaś ca pāṇḍave
27tayor divyāstraviduṣor asyator aniśaṃ śarān
na viśeṣas tadā rājaṃl lakṣyate sma mahātmanoḥ
28athāvṛṇod daśa diśaḥ śarair atirathas tadā
kirīṭamālī kaunteyaḥ śūraḥ śāṃtanavas tathā
29atīva pāṇḍavo bhīṣmaṃ bhīṣmaś cātīva pāṇḍavam
babhūva tasmin saṃgrāme rājaṃl loke tad adbhutam
30pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ
śerate sma tadā rājan kaunteyasyābhito ratham
31tato gāṇḍīvanirmuktā niramitraṃ cikīrṣavaḥ
āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ
32niṣpatanto rathāt tasya dhautā hairaṇyavāsasaḥ
ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ
33tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ
prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ
34tad dṛṣṭvā paramaprīto gandharvaś citram adbhutam
śaśaṃsa devarājāya citrasenaḥ pratāpavān
35paśyemān arinirdārān saṃsaktān iva gacchataḥ
citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ
36nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate
paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ
37madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare
na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum
38ubhau viśrutakarmāṇāv ubhau yuddhaviśāradau
ubhau sadṛśakarmāṇāv ubhau yudhi durāsadau
39ity ukto devarājas tu pārthabhīṣmasamāgamam
pūjayām āsa divyena puṣpavarṣeṇa bhārata
40tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat
asyataḥ pratisaṃdhāya vivṛtaṃ savyasācinaḥ
41tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam
nyakṛntad gārdhrapatreṇa bhīṣmasyāmitatejasaḥ
42athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
yatamānaṃ parākrāntaṃ kuntīputro dhanaṃjayaḥ
43sa pīḍito mahābāhur gṛhītvā rathakūbaram
gāṅgeyo yudhi durdharṣas tasthau dīrgham ivāturaḥ
44taṃ visaṃjñam apovāha saṃyantā rathavājinām
upadeśam anusmṛtya rakṣamāṇo mahāratham