Book 4 Chapter 56
1vaiśaṃpāyana uvāca
1tato vaikartanaṃ jitvā pārtho vairāṭim abravīt
etan māṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ
2atra śāṃtanavo bhīṣmo rathe 'smākaṃ pitāmahaḥ
kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhaty amaradarśanaḥ
ādāsyāmy aham etasya dhanurjyām api cāhave
3asyantaṃ divyam astraṃ māṃ citram adya niśāmaya
śatahradām ivāyāntīṃ stanayitnor ivāmbare
4suvarṇapṛṣṭhaṃ gāṇḍīvaṃ drakṣyanti kuravo mama
dakṣiṇenātha vāmena katareṇa svid asyati
iti māṃ saṃgatāḥ sarve tarkayiṣyanti śatravaḥ
5śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām
nadīṃ prasyandayiṣyāmi paralokapravāhinīm
6pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram
vanaṃ kurūṇāṃ chetsyāmi bhallaiḥ saṃnataparvabhiḥ
7jayataḥ kauravīṃ senām ekasya mama dhanvinaḥ
śataṃ mārgā bhaviṣyanti pāvakasyeva kānane
mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam
8asaṃbhrānto rathe tiṣṭha sameṣu viṣameṣu ca
divam āvṛtya tiṣṭhantaṃ giriṃ bhetsyāmi dhāribhiḥ
9aham indrasya vacanāt saṃgrāme 'bhyahanaṃ purā
paulomān kālakhañjāṃś ca sahasrāṇi śatāni ca
10aham indrād dṛḍhāṃ muṣṭiṃ brahmaṇaḥ kṛtahastatām
pragāḍhaṃ tumulaṃ citram atividdhaṃ prajāpateḥ
11ahaṃ pāre samudrasya hiraṇyapuram ārujam
jitvā ṣaṣṭisahasrāṇi rathinām ugradhanvinām
12dhvajavṛkṣaṃ pattitṛṇaṃ rathasiṃhagaṇāyutam
vanam ādīpayiṣyāmi kurūṇām astratejasā
13tān ahaṃ rathanīḍebhyaḥ śaraiḥ saṃnataparvabhiḥ
ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān
14raudraṃ rudrād ahaṃ hy astraṃ vāruṇaṃ varuṇād api
astram āgneyam agneś ca vāyavyaṃ mātariśvanaḥ
vajrādīni tathāstrāṇi śakrād aham avāptavān
15dhārtarāṣṭravanaṃ ghoraṃ narasiṃhābhirakṣitam
aham utpāṭayiṣyāmi vairāṭe vyetu te bhayam
16evam āśvāsitas tena vairāṭiḥ savyasācinā
vyagāhata rathānīkaṃ bhīmaṃ bhīṣmasya dhīmataḥ
17tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān
abhyavārayad avyagraḥ krūrakarmā dhanaṃjayam
18taṃ citramālyābharaṇāḥ kṛtavidyā manasvinaḥ
āgacchan bhīmadhanvānaṃ maurvīṃ paryasya bāhubhiḥ
19duḥśāsano vikarṇaś ca duḥsaho 'tha viviṃśatiḥ
āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan
20duḥśāsanas tu bhallena viddhvā vairāṭim uttaram
dvitīyenārjunaṃ vīraḥ pratyavidhyat stanāntare
21tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam
cakarta gārdhrapatreṇa jātarūpapariṣkṛtam
22athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare
so 'payāto raṇaṃ hitvā pārthabāṇaprapīḍitaḥ
23taṃ vikarṇaḥ śarais tīkṣṇair gārdhrapatrair ajihmagaiḥ
vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ
24tatas tam api kaunteyaḥ śareṇānataparvaṇā
lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt
25tataḥ pārtham abhidrutya duḥsahaḥ saviviṃśatiḥ
avākirac charais tīkṣṇaiḥ parīpsan bhrātaraṃ raṇe
26tāv ubhau gārdhrapatrābhyāṃ niśitābhyāṃ dhanaṃjayaḥ
viddhvā yugapad avyagras tayor vāhān asūdayat
27tau hatāśvau vividdhāṅgau dhṛtarāṣṭrātmajāv ubhau
abhipatya rathair anyair apanītau padānugaiḥ
28sarvā diśaś cābhyapatad bībhatsur aparājitaḥ
kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ