Book 4 Chapter 54
1vaiśaṃpāyana uvāca
1taṃ pārthaḥ pratijagrāha vāyuvegam ivoddhatam
śarajālena mahatā varṣamāṇam ivāmbudam
2tayor devāsurasamaḥ saṃnipāto mahān abhūt
kiratoḥ śarajālāni vṛtravāsavayor iva
3na sma sūryas tadā bhāti na ca vāti samīraṇaḥ
śaragāḍhe kṛte vyomni chāyābhūte samantataḥ
4mahāṃś caṭacaṭāśabdo yodhayor hanyamānayoḥ
dahyatām iva veṇūnām āsīt parapuraṃjaya
5hayān asyārjunaḥ sarvān kṛtavān alpajīvitān
sa rājan na prajānāti diśaṃ kāṃ cana mohitaḥ
6tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ
vivaraṃ sūkṣmam ālokya jyāṃ ciccheda kṣureṇa ha
tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam
7tato drauṇir dhanūṃṣy aṣṭau vyapakramya nararṣabham
punar abhyāhanat pārthaṃ hṛdaye kaṅkapatribhiḥ
8tataḥ pārtho mahābāhuḥ prahasya svanavat tadā
yojayām āsa navayā maurvyā gāṇḍīvam ojasā
9tato 'rdhacandram āvṛtya tena pārthaḥ samāgamat
vāraṇeneva mattena matto vāraṇayūthapaḥ
10tataḥ pravavṛte yuddhaṃ pṛthivyām ekavīrayoḥ
raṇamadhye dvayor eva sumahal lomaharṣaṇam
11tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ
yudhyamānau mahātmānau yūthapāv iva saṃgatau
12tau samājaghnatur vīrāv anyonyaṃ puruṣarṣabhau
śarair āśīviṣākārair jvaladbhir iva pannagaiḥ
13akṣayyāv iṣudhī divyau pāṇḍavasya mahātmanaḥ
tena pārtho raṇe śūras tasthau girir ivācalaḥ
14aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe
jagmuḥ parikṣayaṃ śīghram abhūt tenādhiko 'rjunaḥ
15tataḥ karṇo mahac cāpaṃ vikṛṣyābhyadhikaṃ ruṣā
avākṣipat tataḥ śabdo hāhākāro mahān abhūt
16tatra cakṣur dadhe pārtho yatra visphāryate dhanuḥ
dadarśa tatra rādheyaṃ tasya kopo 'tyavīvṛdhat
17sa roṣavaśam āpannaḥ karṇam eva jighāṃsayā
avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ
18tathā tu vimukhe pārthe droṇaputrasya sāyakān
tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ
19utsṛjya ca mahābāhur droṇaputraṃ dhanaṃjayaḥ
abhidudrāva sahasā karṇam eva sapatnajit
20tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ
kāmayan dvairathe yuddham idaṃ vacanam abravīt