Book 4 Chapter 53
1arjuna uvāca
1yatraiṣā kāñcanī vedī pradīptāgniśikhopamā
ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā
tatra māṃ vaha bhadraṃ te droṇānīkāya māriṣa
2aśvāḥ śoṇāḥ prakāśante bṛhantaś cāruvāhinaḥ
snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ
yuktā rathavare yasya sarvaśikṣāviśāradāḥ
3dīrghabāhur mahātejā balarūpasamanvitaḥ
sarvalokeṣu vikhyāto bhāradvājaḥ pratāpavān
4buddhyā tulyo hy uśanasā bṛhaspatisamo naye
vedās tathaiva catvāro brahmacaryaṃ tathaiva ca
5sasaṃhārāṇi divyāni sarvāṇy astrāṇi māriṣa
dhanurvedaś ca kārtsnyena yasmin nityaṃ pratiṣṭhitaḥ
6kṣamā damaś ca satyaṃ ca ānṛśaṃsyam athārjavam
ete cānye ca bahavo guṇā yasmin dvijottame
7tenāhaṃ yoddhum icchāmi mahābhāgena saṃyuge
tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya
8vaiśaṃpāyana uvāca
8arjunenaivam uktas tu vairāṭir hemabhūṣitān
codayām āsa tān aśvān bhāradvājarathaṃ prati
9tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam
droṇaḥ pratyudyayau pārthaṃ matto mattam iva dvipam
10tataḥ prādhmāpayac chaṅkhaṃ bherīśatanināditam
pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ
11atha śoṇān sadaśvāṃs tān haṃsavarṇair manojavaiḥ
miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ
12tau rathau vīryasaṃpannau dṛṣṭvā saṃgrāmamūrdhani
ācāryaśiṣyāv ajitau kṛtavidyau manasvinau
13samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau
dṛṣṭvā prākampata muhur bharatānāṃ mahad balam
14harṣayuktas tathā pārthaḥ prahasann iva vīryavān
rathaṃ rathena droṇasya samāsādya mahārathaḥ
15abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ
uvāca ślakṣṇayā vācā kaunteyaḥ paravīrahā
16uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ
kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya
17ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha
iti me vartate buddhis tad bhavān kartum arhati
18tato 'smai prāhiṇod droṇaḥ śarān adhikaviṃśatim
aprāptāṃś caiva tān pārthaś ciccheda kṛtahastavat
19tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān
avākirat tato droṇaḥ śīghram astraṃ vidarśayan
20evaṃ pravavṛte yuddhaṃ bhāradvājakirīṭinoḥ
samaṃ vimuñcatoḥ saṃkhye viśikhān dīptatejasaḥ
21tāv ubhau khyātakarmāṇāv ubhau vāyusamau jave
ubhau divyāstraviduṣāv ubhāv uttamatejasau
kṣipantau śarajālāni mohayām āsatur nṛpān
22vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ
śarān visṛjatos tūrṇaṃ sādhu sādhv iti pūjayan
23droṇaṃ hi samare ko 'nyo yoddhum arhati phalgunāt
raudraḥ kṣatriyadharmo 'yaṃ guruṇā yad ayudhyata
ity abruvañ janās tatra saṃgrāmaśirasi sthitāḥ
24vīrau tāv api saṃrabdhau saṃnikṛṣṭau mahārathau
chādayetāṃ śaravrātair anyonyam aparājitau
25visphārya sumahac cāpaṃ hemapṛṣṭhaṃ durāsadam
saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata
26sa sāyakamayair jālair arjunasya rathaṃ prati
bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām
27pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ
vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam
28tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ
śatrughnaṃ vegavad dhṛṣṭo bhārasādhanam uttamam
visasarja śarāṃś citrān suvarṇavikṛtān bahūn
29nāśayañ śaravarṣāṇi bhāradvājasya vīryavān
tūrṇaṃ cāpavinirmuktais tad adbhutam ivābhavat
30sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ
yugapad dikṣu sarvāsu sarvaśastrāṇy adarśayat
31ekacchāyam ivākāśaṃ bāṇaiś cakre samantataḥ
nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ
32tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ
jājvalyamānasya yathā parvatasyeva sarvataḥ
33dṛṣṭvā tu pārthasya raṇe śaraiḥ svaratham āvṛtam
sa visphārya dhanuś citraṃ meghastanitanisvanam
34agnicakropamaṃ ghoraṃ vikarṣan paramāyudham
vyaśātayac charāṃs tāṃs tu droṇaḥ samitiśobhanaḥ
mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām
35jāmbūnadamayaiḥ puṅkhaiś citracāpavarātigaiḥ
prācchādayad ameyātmā diśaḥ sūryasya ca prabhām
36tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām
viyaccarāṇāṃ viyati dṛśyante bahuśaḥ prajāḥ
37droṇasya puṅkhasaktāś ca prabhavantaḥ śarāsanāt
eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ
38evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān
ākāśaṃ saṃvṛtaṃ vīrāv ulkābhir iva cakratuḥ
39śarās tayoś ca vibabhuḥ kaṅkabarhiṇavāsasaḥ
paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva
40yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ
droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva
41tau gajāv iva cāsādya viṣāṇāgraiḥ parasparam
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
42tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau
udīrayantau samare divyāny astrāṇi bhāgaśaḥ
43atha tv ācāryamukhyena śarān sṛṣṭāñ śilāśitān
nyavārayac chitair bāṇair arjuno jayatāṃ varaḥ
44darśayann aindrir ātmānam ugram ugraparākramaḥ
iṣubhis tūrṇam ākāśaṃ bahubhiś ca samāvṛṇot
45jighāṃsantaṃ naravyāghram arjunaṃ tigmatejasam
ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ
arjunena sahākrīḍac charaiḥ saṃnataparvabhiḥ
46divyāny astrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe
astrair astrāṇi saṃvārya phalgunaḥ samayodhayat
47tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ
amarṣiṇos tadānyonyaṃ devadānavayor iva
48aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ
droṇena muktaṃ muktaṃ tu grasate sma punaḥ punaḥ
49evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān
ekacchāyaṃ cakratus tāv ākāśaṃ śaravṛṣṭibhiḥ
50tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu
parvateṣv iva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ
51tato nāgā rathāś caiva sādinaś ca viśāṃ pate
śoṇitāktā vyadṛśyanta puṣpitā iva kiṃśukāḥ
52bāhubhiś ca sakeyūrair vicitraiś ca mahārathaiḥ
suvarṇacitraiḥ kavacair dhvajaiś ca vinipātitaiḥ
53yodhaiś ca nihatais tatra pārthabāṇaprapīḍitaiḥ
balam āsīt samudbhrāntaṃ droṇārjunasamāgame
54vidhunvānau tu tau vīrau dhanuṣī bhārasādhane
ācchādayetām anyonyaṃ titakṣantau raṇeṣubhiḥ
55athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām
duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat
56pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam
jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham
57aviśramaṃ ca śikṣāṃ ca lāghavaṃ dūrapātitām
pārthasya samare dṛṣṭvā droṇasyābhūc ca vismayaḥ
58atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ
vicakarṣa raṇe pārtho bāhubhyāṃ bharatarṣabha
59tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam
na ca bāṇāntare vāyur asya śaknoti sarpitum
60aniśaṃ saṃdadhānasya śarān utsṛjatas tadā
dadṛśe nāntaraṃ kiṃ cit pārthasyādadato 'pi ca
61tathā śīghrāstrayuddhe tu vartamāne sudāruṇe
śīghrāc chīghrataraṃ pārthaḥ śarān anyān udīrayat
62tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
yugapat prāpataṃs tatra droṇasya ratham antikāt
63avakīryamāṇe droṇe tu śarair gāṇḍīvadhanvanā
hāhākāro mahān āsīt sainyānāṃ bharatarṣabha
64pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat
gandharvāpsarasaś caiva ye ca tatra samāgatāḥ
65tato vṛndena mahatā rathānāṃ rathayūthapaḥ
ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat
66aśvatthāmā tu tat karma hṛdayena mahātmanaḥ
pūjayām āsa pārthasya kopaṃ cāsyākarod bhṛśam
67sa manyuvaśam āpannaḥ pārtham abhyadravad raṇe
kirañ śarasahasrāṇi parjanya iva vṛṣṭimān
68āvṛtya tu mahābāhur yato drauṇis tato hayān
antaraṃ pradadau pārtho droṇasya vyapasarpitum
69sa tu labdhvāntaraṃ tūrṇam apāyāj javanair hayaiḥ
chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ