![]() | Book 4 Chapter 52 |
1 | vaiśaṃpāyana uvāca |
1 | etasminn antare tatra mahāvīryaparākramaḥ
ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ |
2 | tau rathau sūryasaṃkāśau yotsyamānau mahābalau
śāradāv iva jīmūtau vyarocetāṃ vyavasthitau |
3 | pārtho 'pi viśrutaṃ loke gāṇḍīvaṃ paramāyudham
vikṛṣya cikṣepa bahūn nārācān marmabhedinaḥ |
4 | tān aprāptāñ śitair bāṇair nārācān raktabhojanān
kṛpaś ciccheda pārthasya śataśo 'tha sahasraśaḥ |
5 | tataḥ pārthaś ca saṃkruddhaś citrān mārgān pradarśayan
diśaḥ saṃchādayan bāṇaiḥ pradiśaś ca mahārathaḥ |
6 | ekacchāyam ivākāśaṃ prakurvan sarvataḥ prabhuḥ
pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam |
7 | sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ
tūrṇaṃ śarasahasreṇa pārtham apratimaujasam arpayitvā mahātmānaṃ nanāda samare kṛpaḥ |
8 | tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ
tvaran gāṇḍīvanirmuktair arjunas tasya vājinaḥ caturbhiś caturas tīkṣṇair avidhyat parameṣubhiḥ |
9 | te hayā niśitair viddhā jvaladbhir iva pannagaiḥ
utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat |
10 | cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ
nāvidhyat paravīraghno rakṣamāṇo 'sya gauravam |
11 | sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam
vivyādha daśabhir bāṇais tvaritaḥ kaṅkapatribhiḥ |
12 | tataḥ pārtho dhanus tasya bhallena niśitena ca
cicchedaikena bhūyaś ca hastāc cāpam athāharat |
13 | athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ
vyadhaman na ca pārtho 'sya śarīram avapīḍayat |
14 | tasya nirmucyamānasya kavacāt kāya ābabhau
samaye mucyamānasya sarpasyeva tanur yathā |
15 | chinne dhanuṣi pārthena so 'nyad ādāya kārmukam
cakāra gautamaḥ sajyaṃ tad adbhutam ivābhavat |
16 | sa tad apy asya kaunteyaś ciccheda nataparvaṇā
evam anyāni cāpāni bahūni kṛtahastavat śāradvatasya ciccheda pāṇḍavaḥ paravīrahā |
17 | sa chinnadhanur ādāya atha śaktiṃ pratāpavān
prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva |
18 | tām arjunas tadāyāntīṃ śaktiṃ hemavibhūṣitām
viyadgatāṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ sāpatad daśadhā chinnā bhūmau pārthena dhīmatā |
19 | yugamadhye tu bhallais tu tataḥ sa sadhanuḥ kṛpaḥ
tam āśu niśitaiḥ pārthaṃ bibheda daśabhiḥ śaraiḥ |
20 | tataḥ pārtho mahātejā viśikhān agnitejasaḥ
cikṣepa samare kruddhas trayodaśa śilāśitān |
21 | athāsya yugam ekena caturbhiś caturo hayān
ṣaṣṭhena ca śiraḥ kāyāc chareṇa rathasāratheḥ |
22 | tribhis triveṇuṃ samare dvābhyām akṣau mahābalaḥ
dvādaśena tu bhallena cakartāsya dhvajaṃ tathā |
23 | tato vajranikāśena phalgunaḥ prahasann iva
trayodaśenendrasamaḥ kṛpaṃ vakṣasy atāḍayat |
24 | sa chinnadhanvā viratho hatāśvo hatasārathiḥ
gadāpāṇir avaplutya tūrṇaṃ cikṣepa tāṃ gadām |
25 | sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā
arjunena śarair nunnā pratimārgam athāgamat |
26 | tato yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam
sarvataḥ samare pārthaṃ śaravarṣair avākiran |
27 | tato virāṭasya sutaḥ savyam āvṛtya vājinaḥ
yamakaṃ maṇḍalaṃ kṛtvā tān yodhān pratyavārayat |
28 | tataḥ kṛpam upādāya virathaṃ te nararṣabhāḥ
apājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt |