Book 4 Chapter 49
1vaiśaṃpāyana uvāca
1sa śatrusenāṃ tarasā praṇudya; gās tā vijityātha dhanurdharāgryaḥ
duryodhanāyābhimukhaṃ prayāto; bhūyo 'rjunaḥ priyam ājau cikīrṣan
2goṣu prayātāsu javena matsyān; kirīṭinaṃ kṛtakāryaṃ ca matvā
duryodhanāyābhimukhaṃ prayāntaṃ; kurupravīrāḥ sahasābhipetuḥ
3teṣām anīkāni bahūni gāḍhaṃ; vyūḍhāni dṛṣṭvā bahuladhvajāni
matsyasya putraṃ dviṣatāṃ nihantā; vairāṭim āmantrya tato 'bhyuvāca
4etena tūrṇaṃ pratipādayemāñ; śvetān hayān kāñcanaraśmiyoktrān
javena sarveṇa kuru prayatnam; āsādayaitad rathasiṃhavṛndam
5gajo gajeneva mayā durātmā; yo yoddhum ākāṅkṣati sūtaputraḥ
tam eva māṃ prāpaya rājaputra; duryodhanāpāśrayajātadarpam
6sa tair hayair vātajavair bṛhadbhiḥ; putro virāṭasya suvarṇakakṣyaiḥ
vidhvaṃsayaṃs tadrathinām anīkaṃ; tato 'vahat pāṇḍavam ājimadhye
7taṃ citraseno viśikhair vipāṭhaiḥ; saṃgrāmajic chatrusaho jayaś ca
pratyudyayur bhāratam āpatantaṃ; mahārathāḥ karṇam abhīpsamānāḥ
8tataḥ sa teṣāṃ puruṣapravīraḥ; śarāsanārciḥ śaravegatāpaḥ
vrātān rathānām adahat sa manyur; vanaṃ yathāgniḥ kurupuṃgavānām
9tasmiṃs tu yuddhe tumule pravṛtte; pārthaṃ vikarṇo 'tirathaṃ rathena
vipāṭhavarṣeṇa kurupravīro; bhīmena bhīmānujam āsasāda
10tato vikarṇasya dhanur vikṛṣya; jāmbūnadāgryopacitaṃ dṛḍhajyam
apātayad dhvajam asya pramathya; chinnadhvajaḥ so 'py apayāj javena
11taṃ śātravāṇāṃ gaṇabādhitāraṃ; karmāṇi kurvāṇam amānuṣāṇi
śatruṃtapaḥ kopam amṛṣyamāṇaḥ; samarpayat kūrmanakhena pārtham
12sa tena rājñātirathena viddho; vigāhamāno dhvajinīṃ kurūṇām
śatruṃtapaṃ pañcabhir āśu viddhvā; tato 'sya sūtaṃ daśabhir jaghāna
13tataḥ sa viddho bharatarṣabheṇa; bāṇena gātrāvaraṇātigena
gatāsur ājau nipapāta bhūmau; nago nagāgrād iva vātarugṇaḥ
14ratharṣabhās te tu ratharṣabheṇa; vīrā raṇe vīratareṇa bhagnāḥ
cakampire vātavaśena kāle; prakampitānīva mahāvanāni
15hatās tu pārthena narapravīrā; bhūmau yuvānaḥ suṣupuḥ suveṣāḥ
vasupradā vāsavatulyavīryāḥ; parājitā vāsavajena saṃkhye
suvarṇakārṣṇāyasavarmanaddhā; nāgā yathā haimavatāḥ pravṛddhāḥ
16tathā sa śatrūn samare vinighnan; gāṇḍīvadhanvā puruṣapravīraḥ
cacāra saṃkhye pradiśo diśaś ca; dahann ivāgnir vanam ātapānte
17prakīrṇaparṇāni yathā vasante; viśātayitvātyanilo nudan khe
tathā sapatnān vikiran kirīṭī; cacāra saṃkhye 'tiratho rathena
18śoṇāśvavāhasya hayān nihatya; vaikartanabhrātur adīnasattvaḥ
ekena saṃgrāmajitaḥ śareṇa; śiro jahārātha kirīṭamālī
19tasmin hate bhrātari sūtaputro; vaikartano vīryam athādadānaḥ
pragṛhya dantāv iva nāgarājo; maharṣabhaṃ vyāghra ivābhyadhāvat
20sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair; vaikartanaḥ śīghram upājaghāna
vivyādha gātreṣu hayāṃś ca sarvān; virāṭaputraṃ ca śarair nijaghne
21sa hastinevābhihato gajendraḥ; pragṛhya bhallān niśitān niṣaṅgāt
ākarṇapūrṇaṃ ca dhanur vikṛṣya; vivyādha bāṇair atha sūtaputram
22athāsya bāhūruśirolalāṭaṃ; grīvāṃ rathāṅgāni parāvamardī
sthitasya bāṇair yudhi nirbibheda; gāṇḍīvamuktair aśaniprakāśaiḥ
23sa pārthamuktair viśikhaiḥ praṇunno; gajo gajeneva jitas tarasvī
vihāya saṃgrāmaśiraḥ prayāto; vaikartanaḥ pāṇḍavabāṇataptaḥ