Book 4 Chapter 45
1aśvatthāmovāca
1na ca tāvaj jitā gāvo na ca sīmāntaraṃ gatāḥ
na hāstinapuraṃ prāptās tvaṃ ca karṇa vikatthase
2saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam
vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃ cana pauruṣam
3pacaty agnir avākyas tu tūṣṇīṃ bhāti divākaraḥ
tūṣṇīṃ dhārayate lokān vasudhā sacarācarān
4cāturvarṇyasya karmāṇi vihitāni manīṣibhiḥ
dhanaṃ yair adhigantavyaṃ yac ca kurvan na duṣyati
5adhītya brāhmaṇo vedān yājayeta yajeta ca
kṣatriyo dhanur āśritya yajetaiva na yājayet
vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet
6vartamānā yathāśāstraṃ prāpya cāpi mahīm imām
sat kurvanti mahābhāgā gurūn suviguṇān api
7prāpya dyūtena ko rājyaṃ kṣatriyas toṣṭum arhati
tathā nṛśaṃsarūpeṇa yathānyaḥ prākṛto janaḥ
8tathāvāpteṣu vitteṣu ko vikatthed vicakṣaṇaḥ
nikṛtyā vañcanāyogaiś caran vaitaṃsiko yathā
9katamad dvairathaṃ yuddhaṃ yatrājaiṣīr dhanaṃjayam
nakulaṃ sahadevaṃ ca dhanaṃ yeṣāṃ tvayā hṛtam
10yudhiṣṭhiro jitaḥ kasmin bhīmaś ca balināṃ varaḥ
indraprasthaṃ tvayā kasmin saṃgrāme nirjitaṃ purā
11tathaiva katamaṃ yuddhaṃ yasmin kṛṣṇā jitā tvayā
ekavastrā sabhāṃ nītā duṣṭakarman rajasvalā
12mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā
karma kārayithāḥ śūra tatra kiṃ viduro 'bravīt
13yathāśakti manuṣyāṇāṃ śamam ālakṣayāmahe
anyeṣāṃ caiva sattvānām api kīṭapipīlike
14draupadyās taṃ parikleśaṃ na kṣantuṃ pāṇḍavo 'rhati
duḥkhāya dhārtarāṣṭrāṇāṃ prādurbhūto dhanaṃjayaḥ
15tvaṃ punaḥ paṇḍito bhūtvā vācaṃ vaktum ihecchasi
vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati
16naiṣa devān na gandharvān nāsurān na ca rākṣasān
bhayād iha na yudhyeta kuntīputro dhanaṃjayaḥ
17yaṃ yam eṣo 'bhisaṃkruddhaḥ saṃgrāme 'bhipatiṣyati
vṛkṣaṃ garuḍavegena vinihatya tam eṣyati
18tvatto viśiṣṭaṃ vīryeṇa dhanuṣy amararāṭsamam
vāsudevasamaṃ yuddhe taṃ pārthaṃ ko na pūjayet
19daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam
astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān
20putrād anantaraḥ śiṣya iti dharmavido viduḥ
etenāpi nimittena priyo droṇasya pāṇḍavaḥ
21yathā tvam akaror dyūtam indraprasthaṃ yathāharaḥ
yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam
22ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ
durdyūtadevī gāndhāraḥ śakunir yudhyatām iha
23nākṣān kṣipati gāṇḍīvaṃ na kṛtaṃ dvāparaṃ na ca
jvalato niśitān bāṇāṃs tīkṣṇān kṣipati gāṇḍivam
24na hi gāṇḍīvanirmuktā gārdhrapatrāḥ sutejanāḥ
antareṣv avatiṣṭhanti girīṇām api dāraṇāḥ
25antakaḥ śamano mṛtyus tathāgnir vaḍavāmukhaḥ
kuryur ete kva cic cheṣaṃ na tu kruddho dhanaṃjayaḥ
26yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam
matsyo hy asmābhir āyodhyo yady āgacched gavāṃ padam