Book 4 Chapter 42
1vaiśaṃpāyana uvāca
1atha duryodhano rājā samare bhīṣmam abravīt
droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham
2ukto 'yam artha ācāryo mayā karṇena cāsakṛt
punar eva ca vakṣyāmi na hi tṛpyāmi taṃ bruvan
3parājitair hi vastavyaṃ taiś ca dvādaśa vatsarān
vane janapade 'jñātair eṣa eva paṇo hi naḥ
4teṣāṃ na tāvan nirvṛttaṃ vartate tu trayodaśam
ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ
5anivṛtte tu nirvāse yadi bībhatsur āgataḥ
punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ
6lobhād vā te na jānīyur asmān vā moha āviśat
hīnātiriktam eteṣāṃ bhīṣmo veditum arhati
7arthānāṃ tu punar dvaidhe nityaṃ bhavati saṃśayaḥ
anyathā cintito hy arthaḥ punar bhavati cānyathā
8uttaraṃ mārgamāṇānāṃ matsyasenāṃ yuyutsatām
yadi bībhatsur āyātas teṣāṃ kaḥ syāt parāṅmukhaḥ
9trigartānāṃ vayaṃ hetor matsyān yoddhum ihāgatāḥ
matsyānāṃ viprakārāṃs te bahūn asmān akīrtayan
10teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam
prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat
11saptamīm aparāhṇe vai tathā nas taiḥ samāhitam
aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati
12te vā gāvo na paśyanti yadi va syuḥ parājitāḥ
asmān vāpy atisaṃdhāya kuryur matsyena saṃgatam
13atha vā tān upāyāto matsyo jānapadaiḥ saha
sarvayā senayā sārdham asmān yoddhum upāgataḥ
14teṣām eva mahāvīryaḥ kaś cid eva puraḥsaraḥ
asmāñ jetum ihāyāto matsyo vāpi svayaṃ bhavet
15yady eṣa rājā matsyānāṃ yadi bībhatsur āgataḥ
sarvair yoddhavyam asmābhir iti naḥ samayaḥ kṛtaḥ
16atha kasmāt sthitā hy ete ratheṣu rathasattamāḥ
bhīṣmo droṇaḥ kṛpaś caiva vikarṇo drauṇir eva ca
17saṃbhrāntamanasaḥ sarve kāle hy asmin mahārathāḥ
nānyatra yuddhāc chreyo 'sti tathātmā praṇidhīyatām
18ācchinne godhane 'smākam api devena vajriṇā
yamena vāpi saṃgrāme ko hāstinapuraṃ vrajet
19śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane
ko hi jīvet padātīnāṃ bhaved aśveṣu saṃśayaḥ
ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām
20jānāti hi mataṃ teṣām atas trāsayatīva naḥ
arjunenāsya saṃprītim adhikām upalakṣaye
21tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati
yathā senā na bhajyeta tathā nītir vidhīyatām
22adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā
yathā na vibhramet senā tathā nītir vidhīyatām
23aśvānāṃ heṣitaṃ śrutvā kā praśaṃsā bhavet pare
sthāne vāpi vrajanto vā sadā heṣanti vājinaḥ
24sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ
stanayitnoś ca nirghoṣaḥ śrūyate bahuśas tathā
25kim atra kāryaṃ pārthasya kathaṃ vā sa praśasyate
anyatra kāmād dveṣād vā roṣād vāsmāsu kevalāt
26ācāryā vai kāruṇikāḥ prājñāś cāpāyadarśinaḥ
naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃ cana
27prāsādeṣu vicitreṣu goṣṭhīṣv āvasatheṣu ca
kathā vicitrāḥ kurvāṇāḥ paṇḍitās tatra śobhanāḥ
28bahūny āścaryarūpāṇi kurvanto janasaṃsadi
iṣvastre cārusaṃdhāne paṇḍitās tatra śobhanāḥ
29pareṣāṃ vivarajñāne manuṣyācariteṣu ca
annasaṃskāradoṣeṣu paṇḍitās tatra śobhanāḥ
30paṇḍitān pṛṣṭhataḥ kṛtvā pareṣāṃ guṇavādinaḥ
vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ
31gāvaś caiva pratiṣṭhantāṃ senāṃ vyūhantu māciram
ārakṣāś ca vidhīyantāṃ yatra yotsyāmahe parān