Book 4 Chapter 40
1uttara uvāca
1āsthāya vipulaṃ vīra rathaṃ sārathinā mayā
katamaṃ yāsyase 'nīkam ukto yāsyāmy ahaṃ tvayā
2arjuna uvāca
2prīto 'smi puruṣavyāghra na bhayaṃ vidyate tava
sarvān nudāmi te śatrūn raṇe raṇaviśārada
3svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha
yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat
4etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe
etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam
ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn
5saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam
tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam
6jyākṣepaṇaṃ krodhakṛtaṃ nemīninadadundubhi
nagaraṃ te mayā guptaṃ rathopasthaṃ bhaviṣyati
7adhiṣṭhito mayā saṃkhye ratho gāṇḍīvadhanvanā
ajeyaḥ śatrusainyānāṃ vairāṭe vyetu te bhayam
8uttara uvāca
8bibhemi nāham eteṣāṃ jānāmi tvāṃ sthiraṃ yudhi
keśavenāpi saṃgrāme sākṣād indreṇa vā samam
9idaṃ tu cintayann eva parimuhyāmi kevalam
niścayaṃ cāpi durmedhā na gacchāmi kathaṃ cana
10evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca
kena karmavipākena klībatvam idam āgatam
11manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam
gandharvarājapratimaṃ devaṃ vāpi śatakratum
12arjuna uvāca
12bhrātur niyogāj jyeṣṭhasya saṃvatsaram idaṃ vratam
carāmi brahmacaryaṃ vai satyam etad bravīmi te
13nāsmi klībo mahābāho paravān dharmasaṃyutaḥ
samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja
14uttara uvāca
14paramo 'nugraho me 'dya yat pratarko na me vṛthā
na hīdṛśāḥ klībarūpā bhavantīha narottamāḥ
15sahāyavān asmi raṇe yudhyeyam amarair api
sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me
16ahaṃ te saṃgrahīṣyāmi hayāñ śatrurathārujaḥ
śikṣito hy asmi sārathye tīrthataḥ puruṣarṣabha
17dāruko vāsudevasya yathā śakrasya mātaliḥ
tathā māṃ viddhi sārathye śikṣitaṃ narapuṃgava
18yasya yāte na paśyanti bhūmau prāptaṃ padaṃ padam
dakṣiṇaṃ yo dhuraṃ yuktaḥ sugrīvasadṛśo hayaḥ
19yo 'yaṃ dhuraṃ dhuryavaro vāmaṃ vahati śobhanaḥ
taṃ manye meghapuṣpasya javena sadṛśaṃ hayam
20yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ
vāmaṃ sainyasya manye taṃ javena balavattaram
21yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ
balāhakād api mataḥ sa jave vīryavattaraḥ
22tvām evāyaṃ ratho voḍhuṃ saṃgrāme 'rhati dhanvinam
tvaṃ cemaṃ ratham āsthāya yoddhum arho mato mama
23vaiśaṃpāyana uvāca
23tato nirmucya bāhubhyāṃ valayāni sa vīryavān
citre dundubhisaṃnāde pratyamuñcat tale śubhe
24kṛṣṇān bhaṅgīmataḥ keśāñ śvetenodgrathya vāsasā
adhijyaṃ tarasā kṛtvā gāṇḍīvaṃ vyākṣipad dhanuḥ
25tasya vikṣipyamāṇasya dhanuṣo 'bhūn mahāsvanaḥ
yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ
26sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam
bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam
27taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva
yad arjuno dhanuḥśreṣṭhaṃ bāhubhyām ākṣipad rathe