Book 4 Chapter 39
1uttara uvāca
1suvarṇavikṛtānīmāny āyudhāni mahātmanām
rucirāṇi prakāśante pārthānām āśukāriṇām
2kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca bhīmasenaś ca pāṇḍavaḥ
3sarva eva mahātmānaḥ sarvāmitravināśanāḥ
rājyam akṣaiḥ parākīrya na śrūyante kadā cana
4draupadī kva ca pāñcālī strīratnam iti viśrutā
jitān akṣais tadā kṛṣṇā tān evānvagamad vanam
5arjuna uvāca
5aham asmy arjunaḥ pārthaḥ sabhāstāro yudhiṣṭhiraḥ
ballavo bhīmasenas tu pitus te rasapācakaḥ
6aśvabandho 'tha nakulaḥ sahadevas tu gokule
sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ
7uttara uvāca
7daśa pārthasya nāmāni yāni pūrvaṃ śrutāni me
prabrūyās tāni yadi me śraddadhyāṃ sarvam eva te
8arjuna uvāca
8hanta te 'haṃ samācakṣe daśa nāmāni yāni me
arjunaḥ phalguno jiṣṇuḥ kirīṭī śvetavāhanaḥ
bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanaṃjayaḥ
9uttara uvāca
9kenāsi vijayo nāma kenāsi śvetavāhanaḥ
kirīṭī nāma kenāsi savyasācī kathaṃ bhavān
10arjunaḥ phalguno jiṣṇuḥ kṛṣṇo bībhatsur eva ca
dhanaṃjayaś ca kenāsi prabrūhi mama tattvataḥ
śrutā me tasya vīrasya kevalā nāmahetavaḥ
11arjuna uvāca
11sarvāñ janapadāñ jitvā vittam ācchidya kevalam
madhye dhanasya tiṣṭhāmi tenāhur māṃ dhanaṃjayam
12abhiprayāmi saṃgrāme yad ahaṃ yuddhadurmadān
nājitvā vinivartāmi tena māṃ vijayaṃ viduḥ
13śvetāḥ kāñcanasaṃnāhā rathe yujyanti me hayāḥ
saṃgrāme yudhyamānasya tenāhaṃ śvetavāhanaḥ
14uttarābhyāṃ ca pūrvābhyāṃ phalgunībhyām ahaṃ divā
jāto himavataḥ pṛṣṭhe tena māṃ phalgunaṃ viduḥ
15purā śakreṇa me dattaṃ yudhyato dānavarṣabhaiḥ
kirīṭaṃ mūrdhni sūryābhaṃ tena māhuḥ kirīṭinam
16na kuryāṃ karma bībhatsaṃ yudhyamānaḥ kathaṃ cana
tena devamanuṣyeṣu bībhatsur iti māṃ viduḥ
17ubhau me dakṣiṇau pāṇī gāṇḍīvasya vikarṣaṇe
tena devamanuṣyeṣu savyasācīti māṃ viduḥ
18pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ
karomi karma śuklaṃ ca tena mām arjunaṃ viduḥ
19ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ
tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ
20kṛṣṇa ity eva daśamaṃ nāma cakre pitā mama
kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai
21vaiśaṃpāyana uvāca
21tataḥ pārthaṃ sa vairāṭir abhyavādayad antikāt
ahaṃ bhūmiṃjayo nāma nāmnāham api cottaraḥ
22diṣṭyā tvāṃ pārtha paśyāmi svāgataṃ te dhanaṃjaya
lohitākṣa mahābāho nāgarājakaropama
yad ajñānād avocaṃ tvāṃ kṣantum arhasi tan mama
23yatas tvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram
ato bhayaṃ vyatītaṃ me prītiś ca paramā tvayi