Book 4 Chapter 38
1vaiśaṃpāyana uvāca
1tāṃ śamīm upasaṃgamya pārtho vairāṭim abravīt
sukumāraṃ samājñātaṃ saṃgrāme nātikovidam
2samādiṣṭo mayā kṣipraṃ dhanūṃṣy avaharottara
nemāni hi tvadīyāni soḍhuṃ śakṣyanti me balam
3bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum
mama vā bāhuvikṣepaṃ śatrūn iha vijeṣyataḥ
4tasmād bhūmiṃjayāroha śamīm etāṃ palāśinīm
asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitāny uta
5yudhiṣṭhirasya bhīmasya bībhatsor yamayos tathā
dhvajāḥ śarāś ca śūrāṇāṃ divyāni kavacāni ca
6atra caitan mahāvīryaṃ dhanuḥ pārthasya gāṇḍivam
ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
7vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat
sarvāyudhamahāmātraṃ śatrusaṃbādhakārakam
8suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam
alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam
tādṛśāny eva sarvāṇi balavanti dṛḍhāni ca
9uttara uvāca
9asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam
tad ahaṃ rājaputraḥ san spṛśeyaṃ pāṇinā katham
10naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā
mahatā rājaputreṇa mantrayajñavidā satā
11spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim
kathaṃ vā vyavahāryaṃ vai kurvīthās tvaṃ bṛhannaḍe
12bṛhannaḍovāca
12vyavahāryaś ca rājendra śuciś caiva bhaviṣyasi
dhanūṃṣy etāni mā bhais tvaṃ śarīraṃ nātra vidyate
13dāyādaṃ matsyarājasya kule jātaṃ manasvinam
kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja
14vaiśaṃpāyana uvāca
14evam uktaḥ sa pārthena rathāt praskandya kuṇḍalī
āruroha śamīvṛkṣaṃ vairāṭir avaśas tadā
15tam anvaśāsac chatrughno rathe tiṣṭhan dhanaṃjayaḥ
pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda
16tathā saṃnahanāny eṣāṃ parimucya samantataḥ
apaśyad gāṇḍivaṃ tatra caturbhir aparaiḥ saha
17teṣāṃ vimucyamānānāṃ dhanuṣām arkavarcasām
viniśceruḥ prabhā divyā grahāṇām udayeṣv iva
18sa teṣāṃ rūpam ālokya bhoginām iva jṛmbhatām
hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata
19saṃspṛśya tāni cāpāni bhānumanti bṛhanti ca
vairāṭir arjunaṃ rājann idaṃ vacanam abravīt
20uttara uvāca
20bindavo jātarūpasya śataṃ yasmin nipātitāḥ
sahasrakoṭi sauvarṇāḥ kasyaitad dhanur uttamam
21vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ
supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam
22tapanīyasya śuddhasya ṣaṣṭir yasyendragopakāḥ
pṛṣṭhe vibhaktāḥ śobhante kasyaitad dhanur uttamam
23sūryā yatra ca sauvarṇās trayo bhāsanti daṃśitāḥ
tejasā prajvalanto hi kasyaitad dhanur uttamam
24śālabhā yatra sauvarṇās tapanīyavicitritāḥ
suvarṇamaṇicitraṃ ca kasyaitad dhanur uttamam
25ime ca kasya nārācāḥ sahasrā lomavāhinaḥ
samantāt kaladhautāgrā upāsaṅge hiraṇmaye
26vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ
hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ
27kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ
varāhakarṇavyāmiśraḥ śarān dhārayate daśa
28kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ
śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ
29kasyeme śukapatrābhaiḥ pūrvair ardhaiḥ suvāsasaḥ
uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ
30kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ
vaiyāghrakośe nihito hemacitratsarur mahān
31suphalaś citrakośaś ca kiṅkiṇīsāyako mahān
kasya hematsarur divyaḥ khaḍgaḥ paramanirvraṇaḥ
32kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ
hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ
33kasya pāñcanakhe kośe sāyako hemavigrahaḥ
pramāṇarūpasaṃpannaḥ pīta ākāśasaṃnibhaḥ
34kasya hemamaye kośe sutapte pāvakaprabhe
nistriṃśo 'yaṃ guruḥ pītaḥ saikyaḥ paramanirvraṇaḥ
35nirdiśasva yathātattvaṃ mayā pṛṣṭā bṛhannaḍe
vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat
36bṛhannaḍovāca
36yan māṃ pūrvam ihāpṛcchaḥ śatrusenānibarhaṇam
gāṇḍīvam etat pārthasya lokeṣu viditaṃ dhanuḥ
37sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam
etat tad arjunasyāsīd gāṇḍīvaṃ paramāyudham
38yat tac chatasahasreṇa saṃmitaṃ rāṣṭravardhanam
yena devān manuṣyāṃś ca pārtho viṣahate mṛdhe
39devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
etad varṣasahasraṃ tu brahmā pūrvam adhārayat
40tato 'nantaram evātha prajāpatir adhārayat
trīṇi pañcaśataṃ caiva śakro 'śīti ca pañca ca
41somaḥ pañcaśataṃ rājā tathaiva varuṇaḥ śatam
pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ
42mahāvīryaṃ mahad divyam etat tad dhanur uttamam
pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ
43supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ
yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ
44indragopakacitraṃ ca yad etac cāruvigraham
rājño yudhiṣṭhirasyaitad vairāṭe dhanur uttamam
45sūryā yasmiṃs tu sauvarṇāḥ prabhāsante prabhāsinaḥ
tejasā prajvalanto vai nakulasyaitad āyudham
46śalabhā yatra sauvarṇās tapanīyavicitritāḥ
etan mādrīsutasyāpi sahadevasya kārmukam
47ye tv ime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ
ete 'rjunasya vairāṭe śarāḥ sarpaviṣopamāḥ
48ete jvalantaḥ saṃgrāme tejasā śīghragāminaḥ
bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn
49ye ceme pṛthavo dīrghāś candrabimbārdhadarśanāḥ
ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ
50hāridravarṇā ye tv ete hemapuṅkhāḥ śilāśitāḥ
nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ
51yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave
kalāpo hy eṣa tasyāsīn mādrīputrasya dhīmataḥ
52ye tv ime bhāskarākārāḥ sarvapāraśavāḥ śarāḥ
ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ
53ye tv ime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ
hemapuṅkhās triparvāṇo rājña ete mahāśarāḥ
54yas tv ayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ
arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ
55vaiyāghrakośas tu mahān bhīmasenasya sāyakaḥ
gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ
56suphalaś citrakośaś ca hematsarur anuttamaḥ
nistriṃśaḥ kauravasyaiṣa dharmarājasya dhīmataḥ
57yas tu pāñcanakhe kośe nihitaś citrasevane
nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ
58yas tv ayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ
sahadevasya viddhy enaṃ sarvabhārasahaṃ dṛḍham