Book 4 Chapter 34
1uttara uvāca
1adyāham anugaccheyaṃ dṛḍhadhanvā gavāṃ padam
yadi me sārathiḥ kaś cid bhaved aśveṣu kovidaḥ
2tam eva nādhigacchāmi yo me yantā bhaven naraḥ
paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ
3aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ
yat tad āsīn mahad yuddhaṃ tatra me sārathir hataḥ
4sa labheyaṃ yadi tv anyaṃ hayayānavidaṃ naram
tvarāvān adya yātvāhaṃ samucchritamahādhvajam
5vigāhya tatparānīkaṃ gajavājirathākulam
śastrapratāpanirvīryān kurūñ jitvānaye paśūn
6duryodhanaṃ śāṃtanavaṃ karṇaṃ vaikartanaṃ kṛpam
droṇaṃ ca saha putreṇa maheṣvāsān samāgatān
7vitrāsayitvā saṃgrāme dānavān iva vajrabhṛt
anenaiva muhūrtena punaḥ pratyānaye paśūn
8śūnyam āsādya kuravaḥ prayānty ādāya godhanam
kiṃ nu śakyaṃ mayā kartuṃ yad ahaṃ tatra nābhavam
9paśyeyur adya me vīryaṃ kuravas te samāgatāḥ
kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate
10vaiśaṃpāyana uvāca
10tasya tad vacanaṃ strīṣu bhāṣataḥ sma punaḥ punaḥ
nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam
11athainam upasaṃgamya strīmadhyāt sā tapasvinī
vrīḍamāneva śanakair idaṃ vacanam abravīt
12yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ
bṛhannaḍeti vikhyātaḥ pārthasyāsīt sa sārathiḥ
13dhanuṣy anavaraś cāsīt tasya śiṣyo mahātmanaḥ
dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati
14yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat
arjunasya tadānena saṃgṛhītā hayottamāḥ
15tena sārathinā pārthaḥ sarvabhūtāni sarvaśaḥ
ajayat khāṇḍavaprasthe na hi yantāsti tādṛśaḥ
16yeyaṃ kumārī suśroṇī bhaginī te yavīyasī
asyāḥ sa vacanaṃ vīra kariṣyati na saṃśayaḥ
17yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam
jitvā gāś ca samādāya dhruvam āgamanaṃ bhavet
18evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata
gaccha tvam anavadyāṅgi tām ānaya bṛhannaḍām
19sā bhrātrā preṣitā śīghram agacchan nartanāgṛham
yatrāste sa mahābāhuś channaḥ satreṇa pāṇḍavaḥ