Book 4 Chapter 33
1vaiśaṃpāyana uvāca
1yāte trigartaṃ matsye tu paśūṃs tān svān parīpsati
duryodhanaḥ sahāmātyo virāṭam upayād atha
2bhīṣmo droṇaś ca karṇaś ca kṛpaś ca paramāstravit
drauṇiś ca saubalaś caiva tathā duḥśāsanaḥ prabhuḥ
3viviṃśatir vikarṇaś ca citrasenaś ca vīryavān
durmukho duḥsahaś caiva ye caivānye mahārathāḥ
4ete matsyān upāgamya virāṭasya mahīpateḥ
ghoṣān vidrāvya tarasā godhanaṃ jahrur ojasā
5ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te
mahatā rathavaṃśena parivārya samantataḥ
6gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ
ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare
7gavādhyakṣas tu saṃtrasto ratham āsthāya satvaraḥ
jagāma nagarāyaiva parikrośaṃs tadārtavat
8sa praviśya puraṃ rājño nṛpaveśmābhyayāt tataḥ
avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha
9dṛṣṭvā bhūmiṃjayaṃ nāma putraṃ matsyasya māninam
tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam
10ṣaṣṭiṃ gavāṃ sahasrāṇi kuravaḥ kālayanti te
tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam
11rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam
tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot
12tvayā pariṣado madhye ślāghate sa narādhipaḥ
putro mamānurūpaś ca śūraś ceti kulodvahaḥ
13iṣvastre nipuṇo yodhaḥ sadā vīraś ca me sutaḥ
tasya tat satyam evāstu manuṣyendrasya bhāṣitam
14āvartaya kurūñ jitvā paśūn paśumatāṃ vara
nirdahaiṣām anīkāni bhīmena śaratejasā
15dhanuścyutai rukmapuṅkhaiḥ śaraiḥ saṃnataparvabhiḥ
dviṣatāṃ bhindhy anīkāni gajānām iva yūthapaḥ
16pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām
śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya
17śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ
dhvajaṃ ca siṃhaṃ sauvarṇam ucchrayantu tavābhibhoḥ
18rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā
chādayantu śarāḥ sūryaṃ rājñām āyur nirodhinaḥ
19raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān
yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ
20tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ
gatimanto bhavantv adya sarve viṣayavāsinaḥ
21strīmadhya uktas tenāsau tad vākyam abhayaṃkaram
antaḥpure ślāghamāna idaṃ vacanam abravīt