Book 4 Chapter 32
1vaiśaṃpāyana uvāca
1tamasābhiplute loke rajasā caiva bhārata
vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ
2tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ
kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi
3tataḥ prakāśam āsādya punar yuddham avartata
ghorarūpaṃ tatas te sma nāvekṣanta parasparam
4tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā
abhyadravan matsyarājaṃ rathavrātena sarvaśaḥ
5tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau
gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān
6tathaiva teṣāṃ tu balāni tāni; kruddhāny athānyonyam abhidravanti
gadāsikhaḍgaiś ca paraśvadhaiś ca; prāsaiś ca tīkṣṇāgrasupītadhāraiḥ
7balaṃ tu matsyasya balena rājā; sarvaṃ trigartādhipatiḥ suśarmā
pramathya jitvā ca prasahya matsyaṃ; virāṭam ojasvinam abhyadhāvat
8tau nihatya pṛthag dhuryāv ubhau ca pārṣṇisārathī
virathaṃ matsyarājānaṃ jīvagrāham agṛhṇatām
9tam unmathya suśarmā tu rudatīṃ vadhukām iva
syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ
10tasmin gṛhīte virathe virāṭe balavattare
prādravanta bhayān matsyās trigartair arditā bhṛśam
11teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ
abhyabhāṣan mahābāhuṃ bhīmasenam ariṃdamam
12matsyarājaḥ parāmṛṣṭas trigartena suśarmaṇā
taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam
13uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ
bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ
14bhīmasena uvāca
14aham enaṃ paritrāsye śāsanāt tava pārthiva
paśya me sumahat karma yudhyataḥ saha śatrubhiḥ
15svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha
ekāntam āśrito rājan paśya me 'dya parākramam
16suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ
enam eva samārujya drāvayiṣyāmi śātravān
17vaiśaṃpāyana uvāca
17taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim
abravīd bhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ
18mā bhīma sāhasaṃ kārṣīs tiṣṭhatv eṣa vanaspatiḥ
mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam
janāḥ samavabudhyeran bhīmo 'yam iti bhārata
19anyad evāyudhaṃ kiṃ cit pratipadyasva mānuṣam
cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham
20yad eva mānuṣaṃ bhīma bhaved anyair alakṣitam
tad evāyudham ādāya mokṣayāśu mahīpatim
21yamau ca cakrarakṣau te bhavitārau mahābalau
vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ
22tataḥ samastās te sarve turagān abhyacodayan
divyam astraṃ vikurvāṇās trigartān pratyamarṣaṇāḥ
23tān nivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ
vairāṭī paramakruddhā yuyudhe paramādbhutam
24sahasraṃ nyavadhīt tatra kuntīputro yudhiṣṭhiraḥ
bhīmaḥ saptaśatān yodhān paralokam adarśayat
nakulaś cāpi saptaiva śatāni prāhiṇoc charaiḥ
25śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān
yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ
bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha
26tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ
abhidrutya suśarmāṇaṃ śarair abhyatudad bhṛśam
27suśarmāpi susaṃkruddhas tvaramāṇo yudhiṣṭhiram
avidhyan navabhir bāṇaiś caturbhiś caturo hayān
28tato rājann āśukārī kuntīputro vṛkodaraḥ
samāsādya suśarmāṇam aśvān asya vyapothayat
29pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ
athāsya sārathiṃ kruddho rathopasthād apāharat
30cakrarakṣaś ca śūraś ca śoṇāśvo nāma viśrutaḥ
sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā
31tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ
gadām asya parāmṛśya tam evājaghnivān balī
sa cacāra gadāpāṇir vṛddho 'pi taruṇo yathā
32bhīmas tu bhīmasaṃkāśo rathāt praskandya kuṇḍalī
trigartarājam ādatta siṃhaḥ kṣudramṛgaṃ yathā
33tasmin gṛhīte virathe trigartānāṃ mahārathe
abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam
34nivartya gās tataḥ sarvāḥ pāṇḍuputrā mahābalāḥ
avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ
35svabāhubalasaṃpannā hrīniṣedhā yatavratāḥ
saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan
36tato virāṭaḥ kaunteyān atimānuṣavikramān
arcayām āsa vittena mānena ca mahārathān
37virāṭa uvāca
37yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā
kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham
38dadāny alaṃkṛtāḥ kanyā vasūni vividhāni ca
manasaś cāpy abhipretaṃ yad vaḥ śatrunibarhaṇāḥ
39yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha
tasmād bhavanto matsyānām īśvarāḥ sarva eva hi
40vaiśaṃpāyana uvāca
40tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthak pṛthak
ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ
41pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate
etenaiva pratītāḥ smo yat tvaṃ mukto 'dya śatrubhiḥ
42athābravīt prītamanā matsyarājo yudhiṣṭhiram
punar eva mahābāhur virāṭo rājasattamaḥ
ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān
43manasaś cāpy abhipretaṃ yat te śatrunibarhaṇa
tat te 'haṃ saṃpradāsyāmi sarvam arhati no bhavān
44ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā
vaiyāghrapadya viprendra sarvathaiva namo 'stu te
45tvatkṛte hy adya paśyāmi rājyam ātmānam eva ca
yataś ca jātaḥ saṃrambhaḥ sa ca śatrur vaśaṃ gataḥ
46tato yudhiṣṭhiro matsyaṃ punar evābhyabhāṣata
pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase
47ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava
gacchantu dūtās tvaritaṃ nagaraṃ tava pārthiva
suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam
48tatas tadvacanān matsyo dūtān rājā samādiśat
ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama
49kumārāḥ samalaṃkṛtya paryāgacchantu me purāt
vāditrāṇi ca sarvāṇi gaṇikāś ca svalaṃkṛtāḥ
50te gatvā kevalāṃ rātrim atha sūryodayaṃ prati
virāṭasya purābhyāśe dūtā jayam aghoṣayan