Book 4 Chapter 27
1vaiśaṃpāyana uvāca
1tataḥ śāṃtanavo bhīṣmo bharatānāṃ pitāmahaḥ
śrutavān deśakālajñas tattvajñaḥ sarvadharmavit
2ācāryavākyoparame tad vākyam abhisaṃdadhat
hitārthaṃ sa uvācemāṃ bhāratīṃ bhāratān prati
3yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām
asatsu durlabhāṃ nityaṃ satāṃ cābhimatāṃ sadā
bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām
4yathaiṣa brāhmaṇaḥ prāha droṇaḥ sarvārthatattvavit
sarvalakṣaṇasaṃpannā nāśaṃ nārhanti pāṇḍavāḥ
5śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ
vṛddhānuśāsane magnāḥ satyavrataparāyaṇāḥ
6samayaṃ samayajñās te pālayantaḥ śucivratāḥ
nāvasīditum arhanti udvahantaḥ satāṃ dhuram
7dharmataś caiva guptās te svavīryeṇa ca pāṇḍavāḥ
na nāśam adhigaccheyur iti me dhīyate matiḥ
8tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata
na tu nītiḥ sunītasya śakyate 'nveṣituṃ paraiḥ
9yat tu śakyam ihāsmābhis tān vai saṃcintya pāṇḍavān
buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat
10sā tv iyaṃ sādhu vaktavyā na tv anītiḥ kathaṃ cana
vṛddhānuśāsane tāta tiṣṭhataḥ satyaśīlinaḥ
11avaśyaṃ tv iha dhīreṇa satāṃ madhye vivakṣatā
yathāmati vivaktavyaṃ sarvaśo dharmalipsayā
12tatra nāhaṃ tathā manye yathāyam itaro janaḥ
pure janapade vāpi yatra rājā yudhiṣṭhiraḥ
13nāsūyako na cāpīrṣur nātivādī na matsarī
bhaviṣyati janas tatra svaṃ svaṃ dharmam anuvrataḥ
14brahmaghoṣāś ca bhūyāṃsaḥ pūrṇāhutyas tathaiva ca
kratavaś ca bhaviṣyanti bhūyāṃso bhūridakṣiṇāḥ
15sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ
saṃpannasasyā ca mahī nirītīkā bhaviṣyati
16rasavanti ca dhānyāni guṇavanti phalāni ca
gandhavanti ca mālyāni śubhaśabdā ca bhāratī
17vāyuś ca sukhasaṃsparśo niṣpratīpaṃ ca darśanam
bhayaṃ nābhyāviśet tatra yatra rājā yudhiṣṭhiraḥ
18gāvaś ca bahulās tatra na kṛśā na ca durduhāḥ
payāṃsi dadhisarpīṃṣi rasavanti hitāni ca
19guṇavanti ca pānāni bhojyāni rasavanti ca
tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ
20rasāḥ sparśāś ca gandhāś ca śabdāś cāpi guṇānvitāḥ
dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ
21svaiḥ svair guṇaiḥ susaṃyuktās tasmin varṣe trayodaśe
deśe tasmin bhaviṣyanti tāta pāṇḍavasaṃyute
22saṃprītimāñ janas tatra saṃtuṣṭaḥ śucir avyayaḥ
devatātithipūjāsu sarvabhūtānurāgavān
23iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ
aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ
bhaviṣyati janas tatra yatra rājā yudhiṣṭhiraḥ
24tyaktavākyānṛtas tāta śubhakalyāṇamaṅgalaḥ
śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ
bhaviṣyati janas tatra nityaṃ ceṣṭapriyavrataḥ
25dharmātmā sa tadādṛśyaḥ so 'pi tāta dvijātibhiḥ
kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ
26yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā
hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam
27tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ
gatiṃ vā paramāṃ tasya notsahe vaktum anyathā
28evam etat tu saṃcintya yatkṛtaṃ manyase hitam
tat kṣipraṃ kuru kauravya yady evaṃ śraddadhāsi me