Book 4 Chapter 26
1vaiśaṃpāyana uvāca
1athābravīn mahāvīryo droṇas tattvārthadarśivān
na tādṛśā vinaśyanti nāpi yānti parābhavam
2śūrāś ca kṛtavidyāś ca buddhimanto jitendriyāḥ
dharmajñāś ca kṛtajñāś ca dharmarājam anuvratāḥ
3nītidharmārthatattvajñaṃ pitṛvac ca samāhitam
dharme sthitaṃ satyadhṛtiṃ jyeṣṭhaṃ jyeṣṭhāpacāyinam
4anuvratā mahātmānaṃ bhrātaraṃ bhrātaro nṛpa
ajātaśatruṃ hrīmantaṃ taṃ ca bhrātṝn anuvratam
5teṣāṃ tathā vidheyānāṃ nibhṛtānāṃ mahātmanām
kimarthaṃ nītimān pārthaḥ śreyo naiṣāṃ kariṣyati
6tasmād yatnāt pratīkṣante kālasyodayam āgatam
na hi te nāśam ṛccheyur iti paśyāmy ahaṃ dhiyā
7sāṃprataṃ caiva yat kāryaṃ tac ca kṣipram akālikam
kriyatāṃ sādhu saṃcintya vāsaś caiṣāṃ pracintyatām
8yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām
durjñeyāḥ khalu śūrās te apāpās tapasā vṛtāḥ
9śuddhātmā guṇavān pārthaḥ satyavān nītimāñ śuciḥ
tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī
10vijñāya kriyatāṃ tasmād bhūyaś ca mṛgayāmahe
brāhmaṇaiś cārakaiḥ siddhair ye cānye tadvido janāḥ