Book 4 Chapter 23
1vaiśaṃpāyana uvāca
1te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan
gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ
2yathā vajreṇa vai dīrṇaṃ parvatasya mahac chiraḥ
vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale
3sairandhrī ca vimuktāsau punar āyāti te gṛham
sarvaṃ saṃśayitaṃ rājan nagaraṃ te bhaviṣyati
4tathārūpā hi sairandhrī gandharvāś ca mahābalāḥ
puṃsām iṣṭaś ca viṣayo maithunāya na saṃśayaḥ
5yathā sairandhriveṣeṇa na te rājann idaṃ puram
vināśam eti vai kṣipraṃ tathā nītir vidhīyatām
6teṣāṃ tad vacanaṃ śrutvā virāṭo vāhinīpatiḥ
abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā
7ekasminn eva te sarve susamiddhe hutāśane
dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiś ca sarvaśaḥ
8sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ
sairandhrīm āgatāṃ brūyā mamaiva vacanād idam
9gaccha sairandhri bhadraṃ te yathākāmaṃ carābale
bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt
10na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām
striyas tv adoṣās tāṃ vaktum atas tvāṃ prabravīmy aham
11atha muktā bhayāt kṛṣṇā sūtaputrān nirasya ca
mokṣitā bhīmasenena jagāma nagaraṃ prati
12trāsiteva mṛgī bālā śārdūlena manasvinī
gātrāṇi vāsasī caiva prakṣālya salilena sā
13tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa
gandharvāṇāṃ bhayatrastāḥ ke cid dṛṣṭīr nyamīlayan
14tato mahānasadvāri bhīmasenam avasthitam
dadarśa rājan pāñcālī yathā mattaṃ mahādvipam
15taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt
gandharvarājāya namo yenāsmi parimocitā
16bhīmasena uvāca
16ye yasyā vicarantīha puruṣā vaśavartinaḥ
tasyās te vacanaṃ śrutvā anṛṇā vicaranty uta
17vaiśaṃpāyana uvāca
17tataḥ sā nartanāgāre dhanaṃjayam apaśyata
rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam
18tatas tā nartanāgārād viniṣkramya sahārjunāḥ
kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam
19kanyā ūcuḥ
19diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā
diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyanty anāgasam
20bṛhannaḍovāca
20kathaṃ sairandhri muktāsi kathaṃ pāpāś ca te hatāḥ
icchāmi vai tava śrotuṃ sarvam eva yathātatham
21sairandhry uvāca
21bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai
yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham
22na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute
tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva
23bṛhannaḍovāca
23bṛhannaḍāpi kalyāṇi duḥkham āpnoty anuttamam
tiryagyonigatā bāle na cainām avabudhyase
24vaiśaṃpāyana uvāca
24tataḥ sahaiva kanyābhir draupadī rājaveśma tat
praviveśa sudeṣṇāyāḥ samīpam apalāyinī
25tām abravīd rājaputrī virāṭavacanād idam
sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim
26rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt
tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi
27sairandhry uvāca
27trayodaśāhamātraṃ me rājā kṣamatu bhāmini
kṛtakṛtyā bhaviṣyanti gandharvās te na saṃśayaḥ
28tato māṃ te 'paneṣyanti kariṣyanti ca te priyam
dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ