Book 4 Chapter 22
1vaiśaṃpāyana uvāca
1tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ
ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ
2sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam
tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam
3pothitaṃ bhīmasenena tam indreṇeva dānavam
saṃskārayitum icchanto bahir netuṃ pracakramuḥ
4dadṛśus te tataḥ kṛṣṇāṃ sūtaputrāḥ samāgatāḥ
adūrād anavadyāṅgīṃ stambham āliṅgya tiṣṭhatīm
5samaveteṣu sūteṣu tān uvācopakīcakaḥ
hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ
6atha vā neha hantavyā dahyatāṃ kāminā saha
mṛtasyāpi priyaṃ kāryaṃ sūtaputrasya sarvathā
7tato virāṭam ūcus te kīcako 'syāḥ kṛte hataḥ
sahādyānena dahyeta tadanujñātum arhasi
8parākramaṃ tu sūtānāṃ matvā rājānvamodata
sairandhryāḥ sūtaputreṇa saha dāhaṃ viśāṃ pate
9tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām
momuhyamānāṃ te tatra jagṛhuḥ kīcakā bhṛśam
10tatas tu tāṃ samāropya nibadhya ca sumadhyamām
jagmur udyamya te sarve śmaśānam abhitas tadā
11hriyamāṇā tu sā rājan sūtaputrair aninditā
prākrośan nātham icchantī kṛṣṇā nāthavatī satī
12draupady uvāca
12jayo jayanto vijayo jayatseno jayadbalaḥ
te me vācaṃ vijānantu sūtaputrā nayanti mām
13yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ
vyaśrūyata mahāyuddhe bhīmaghoṣas tarasvinām
14rathaghoṣaś ca balavān gandharvāṇāṃ yaśasvinām
te me vācaṃ vijānantu sūtaputrā nayanti mām
15vaiśaṃpāyana uvāca
15tasyās tāḥ kṛpaṇā vācaḥ kṛṣṇāyāḥ paridevitāḥ
śrutvaivābhyapatad bhīmaḥ śayanād avicārayan
16bhīmasena uvāca
16ahaṃ śṛṇomi te vācaṃ tvayā sairandhri bhāṣitām
tasmāt te sūtaputrebhyo na bhayaṃ bhīru vidyate
17vaiśaṃpāyana uvāca
17ity uktvā sa mahābāhur vijajṛmbhe jighāṃsayā
tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca
advāreṇābhyavaskandya nirjagāma bahis tadā
18sa bhīmasenaḥ prākārād ārujya tarasā drumam
śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ
19sa taṃ vṛkṣaṃ daśavyāmaṃ saskandhaviṭapaṃ balī
pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ
20ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ
bhūmau nipatitā vṛkṣāḥ saṃghaśas tatra śerate
21taṃ siṃham iva saṃkruddhaṃ dṛṣṭvā gandharvam āgatam
vitresuḥ sarvataḥ sūtā viṣādabhayakampitāḥ
22tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā
didhakṣantas tadā jyeṣṭhaṃ bhrātaraṃ hy upakīcakāḥ
parasparam athocus te viṣādabhayakampitāḥ
23gandharvo balavān eti kruddha udyamya pādapam
sairandhrī mucyatāṃ śīghraṃ mahan no bhayam āgatam
24te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam
vimucya draupadīṃ tatra prādravan nagaraṃ prati
25dravatas tāṃs tu saṃprekṣya sa vajrī dānavān iva
śataṃ pañcādhikaṃ bhīmaḥ prāhiṇod yamasādanam
26tata āśvāsayat kṛṣṇāṃ pravimucya viśāṃ pate
uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm
aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ
27evaṃ te bhīru vadhyante ye tvāṃ kliśyanty anāgasam
praihi tvaṃ nagaraṃ kṛṣṇe na bhayaṃ vidyate tava
anyenāhaṃ gamiṣyāmi virāṭasya mahānasam
28pañcādhikaṃ śataṃ tac ca nihataṃ tatra bhārata
mahāvanam iva chinnaṃ śiśye vigalitadrumam
29evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ
sa ca senāpatiḥ pūrvam ity etat sūtaṣaṭśatam
30tad dṛṣṭvā mahad āścaryaṃ narā nāryaś ca saṃgatāḥ
vismayaṃ paramaṃ gatvā nocuḥ kiṃ cana bhārata