Book 4 Chapter 21
1bhīmasena uvāca
1tathā bhadre kariṣyāmi yathā tvaṃ bhīru bhāṣase
adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam
2asyāḥ pradoṣe śarvaryāḥ kuruṣvānena saṃgamam
duḥkhaṃ śokaṃ ca nirdhūya yājñaseni śucismite
3yaiṣā nartanaśālā vai matsyarājena kāritā
divātra kanyā nṛtyanti rātrau yānti yathāgṛham
4tatrāsti śayanaṃ bhīru dṛḍhāṅgaṃ supratiṣṭhitam
tatrāsya darśayiṣyāmi pūrvapretān pitāmahān
5yathā ca tvāṃ na paśyeyuḥ kurvāṇāṃ tena saṃvidam
kuryās tathā tvaṃ kalyāṇi yathā saṃnihito bhavet
6vaiśaṃpāyana uvāca
6tathā tau kathayitvā tu bāṣpam utsṛjya duḥkhitau
rātriśeṣaṃ tad atyugraṃ dhārayām āsatur hṛdā
7tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ
gatvā rājakulāyaiva draupadīm idam abravīt
8sabhāyāṃ paśyato rājñaḥ pātayitvā padāhanam
na caivālabhathās trāṇam abhipannā balīyasā
9pravādena hi matsyānāṃ rājā nāmnāyam ucyate
aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ
10sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te
ahnāya tava suśroṇi śataṃ niṣkān dadāmy aham
11dāsīśataṃ ca te dadyāṃ dāsānām api cāparam
rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ
12draupady uvāca
12ekaṃ me samayaṃ tv adya pratipadyasva kīcaka
na tvāṃ sakhā vā bhrātā vā jānīyāt saṃgataṃ mayā
13avabodhād dhi bhītāsmi gandharvāṇāṃ yaśasvinām
evaṃ me pratijānīhi tato 'haṃ vaśagā tava
14kīcaka uvāca
14evam etat kariṣyāmi yathā suśroṇi bhāṣase
eko bhadre gamiṣyāmi śūnyam āvasathaṃ tava
15samāgamārthaṃ rambhoru tvayā madanamohitaḥ
yathā tvāṃ nāvabhotsyanti gandharvāḥ sūryavarcasaḥ
16draupady uvāca
16yad idaṃ nartanāgāraṃ matsyarājena kāritam
divātra kanyā nṛtyanti rātrau yānti yathāgṛham
17tamisre tatra gacchethā gandharvās tan na jānate
tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ
18vaiśaṃpāyana uvāca
18tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha
divasārdhaṃ samabhavan māsenaiva samaṃ nṛpa
19kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ
sairandhrīrūpiṇaṃ mūḍho mṛtyuṃ taṃ nāvabuddhavān
20gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ
alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ
21tasya tat kurvataḥ karma kālo dīrgha ivābhavat
anucintayataś cāpi tām evāyatalocanām
22āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ
nirvāṇakāle dīpasya vartīm iva didhakṣataḥ
23kṛtasaṃpratyayas tatra kīcakaḥ kāmamohitaḥ
nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam
24tatas tu draupadī gatvā tadā bhīmaṃ mahānase
upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt
25tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ
saṃgamo nartanāgāre yathāvocaḥ paraṃtapa
26śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ
eko niśi mahābāho kīcakaṃ taṃ niṣūdaya
27taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam
gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava
28darpāc ca sūtaputro 'sau gandharvān avamanyate
taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara
29aśru duḥkhābhibhūtāyā mama mārjasva bhārata
ātmanaś caiva bhadraṃ te kuru mānaṃ kulasya ca
30bhīmasena uvāca
30svāgataṃ te varārohe yan mā vedayase priyam
na hy asya kaṃ cid icchāmi sahāyaṃ varavarṇini
31yā me prītis tvayākhyātā kīcakasya samāgame
hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini
32satyaṃ bhrātṝṃś ca dharmaṃ ca puraskṛtya bravīmi te
kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā
33taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam
atha ced avabhotsyanti haṃsye matsyān api dhruvam
34tato duryodhanaṃ hatvā pratipatsye vasuṃdharām
kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ
35draupady uvāca
35yathā na saṃtyajethās tvaṃ satyaṃ vai matkṛte vibho
nigūḍhas tvaṃ tathā vīra kīcakaṃ vinipātaya
36bhīmasena uvāca
36evam etat kariṣyāmi yathā tvaṃ bhīru bhāṣase
adṛśyamānas tasyādya tamasvinyām anindite
37nāgo bilvam ivākramya pothayiṣyāmy ahaṃ śiraḥ
alabhyām icchatas tasya kīcakasya durātmanaḥ
38vaiśaṃpāyana uvāca
38bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat
mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam
39kīcakaś cāpy alaṃkṛtya yathākāmam upāvrajat
tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā
40manyamānaḥ sa saṃketam āgāraṃ prāviśac ca tam
praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat
41pūrvāgataṃ tatas tatra bhīmam apratimaujasam
ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ
42śayānaṃ śayane tatra mṛtyuṃ sūtaḥ parāmṛśat
jājvalyamānaṃ kopena kṛṣṇādharṣaṇajena ha
43upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ
harṣonmathitacittātmā smayamāno 'bhyabhāṣata
44prāpitaṃ te mayā vittaṃ bahurūpam anantakam
tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ
45nākasmān māṃ praśaṃsanti sadā gṛhagatāḥ striyaḥ
suvāsā darśanīyaś ca nānyo 'sti tvādṛśaḥ pumān
46bhīmasena uvāca
46diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi
īdṛśas tu tvayā sparśaḥ spṛṣṭapūrvo na karhi cit
47vaiśaṃpāyana uvāca
47ity uktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ
samutpatya ca kaunteyaḥ prahasya ca narādhamam
bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu
48sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ
ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam
49bāhuyuddhaṃ tayor āsīt kruddhayor narasiṃhayoḥ
vasante vāśitāhetor balavadgajayor iva
50īṣad āgalitaṃ cāpi krodhāc calapadaṃ sthitam
kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi
51pātito bhuvi bhīmas tu kīcakena balīyasā
utpapātātha vegena daṇḍāhata ivoragaḥ
52spardhayā ca balonmattau tāv ubhau sūtapāṇḍavau
niśīthe paryakarṣetāṃ balinau niśi nirjane
53tatas tad bhavanaśreṣṭhaṃ prākampata muhur muhuḥ
balavac cāpi saṃkruddhāv anyonyaṃ tāv agarjatām
54talābhyāṃ tu sa bhīmena vakṣasy abhihato balī
kīcako roṣasaṃtaptaḥ padān na calitaḥ padam
55muhūrtaṃ tu sa taṃ vegaṃ sahitvā bhuvi duḥsaham
balād ahīyata tadā sūto bhīmabalārditaḥ
56taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ
vakṣasy ānīya vegena mamanthainaṃ vicetasam
57krodhāviṣṭo viniḥśvasya punaś cainaṃ vṛkodaraḥ
jagrāha jayatāṃ śreṣṭhaḥ keśeṣv eva tadā bhṛśam
58gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ
śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam
59tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ
kāye praveśayām āsa paśor iva pinākadhṛk
60taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam
kṛṣṇāyai darśayām āsa bhīmaseno mahābalaḥ
61uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ
paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ
62tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam
āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyān mahānasam
63kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā
prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha
64kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama
parastrīkāmasaṃmattaḥ samāgacchata paśyata
65tac chrutvā bhāṣitaṃ tasyā nartanāgārarakṣiṇaḥ
sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ
66tato gatvātha tad veśma kīcakaṃ vinipātitam
gatāsuṃ dadṛśur bhūmau rudhireṇa samukṣitam
67kvāsya grīvā kva caraṇau kva pāṇī kva śiras tathā
iti sma taṃ parīkṣante gandharveṇa hataṃ tadā