Book 4 Chapter 18
1draupady uvāca
1idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata
na me 'bhyasūyā kartavyā duḥkhād etad bravīmy aham
2śārdūlair mahiṣaiḥ siṃhair āgāre yudhyase yadā
kaikeyyāḥ prekṣamāṇāyās tadā me kaśmalo bhavet
3prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet
prekṣya mām anavadyāṅgī kaśmalopahatām iva
4snehāt saṃvāsajān manye sūdam eṣā śucismitā
yodhyamānaṃ mahāvīryair imaṃ samanuśocati
5kalyāṇarūpā sairandhrī ballavaś cātisundaraḥ
strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau
6sairandhrī priyasaṃvāsān nityaṃ karuṇavedinī
asmin rājakule cemau tulyakālanivāsinau
7iti bruvāṇā vākyāni sā māṃ nityam avedayat
krudhyantīṃ māṃ ca saṃprekṣya samaśaṅkata māṃ tvayi
8tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat
śoke yaudhiṣṭhire magnā nāhaṃ jīvitum utsahe
9yaḥ sadevān manuṣyāṃś ca sarpāṃś caikaratho 'jayat
so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā
10yo 'tarpayad ameyātmā khāṇḍave jātavedasam
so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ
11yasmād bhayam amitrāṇāṃ sadaiva puruṣarṣabhāt
sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ
12yasya jyātalanirghoṣāt samakampanta śatravaḥ
striyo gītasvanaṃ tasya muditāḥ paryupāsate
13kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate
veṇīvikṛtakeśāntaḥ so 'yam adya dhanaṃjayaḥ
14yasminn astrāṇi divyāni samastāni mahātmani
ādhāraḥ sarvavidyānāṃ sa dhārayati kuṇḍale
15yaṃ sma rājasahasrāṇi tejasāpratimāni vai
samare nātivartante velām iva mahārṇavaḥ
16so 'yaṃ rājño virāṭasya kanyānāṃ nartako yuvā
āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ
17yasya sma rathaghoṣeṇa samakampata medinī
saparvatavanā bhīma sahasthāvarajaṅgamā
18yasmiñ jāte mahābhāge kuntyāḥ śoko vyanaśyata
sa śocayati mām adya bhīmasena tavānujaḥ
19bhūṣitaṃ tam alaṃkāraiḥ kuṇḍalaiḥ parihāṭakaiḥ
kambupāṇinam āyāntaṃ dṛṣṭvā sīdati me manaḥ
20taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam
kanyāparivṛtaṃ dṛṣṭvā bhīma sīdati me manaḥ
21yadā hy enaṃ parivṛtaṃ kanyābhir devarūpiṇam
prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ
22matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam
paśyāmi tūryamadhyasthaṃ diśo naśyanti me tadā
23nūnam āryā na jānāti kṛcchraṃ prāptaṃ dhanaṃjayam
ajātaśatruṃ kauravyaṃ magnaṃ durdyūtadevinam
24tathā dṛṣṭvā yavīyāṃsaṃ sahadevaṃ yudhāṃ patim
goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata
25sahadevasya vṛttāni cintayantī punaḥ punaḥ
na vindāmi mahābāho sahadevasya duṣkṛtam
yasminn evaṃvidhaṃ duḥkhaṃ prāpnuyāt satyavikramaḥ
26dūyāmi bharataśreṣṭha dṛṣṭvā te bhrātaraṃ priyam
goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam
27saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam
virāṭam abhinandantam atha me bhavati jvaraḥ
28sahadevaṃ hi me vīraṃ nityam āryā praśaṃsati
mahābhijanasaṃpanno vṛttavāñ śīlavān iti
29hrīniṣedho madhuravāg dhārmikaś ca priyaś ca me
sa te 'raṇyeṣu boddhavyo yājñaseni kṣapāsv api
30taṃ dṛṣṭvā vyāpṛtaṃ goṣu vatsacarmakṣapāśayam
sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava
31yas tribhir nityasaṃpanno rūpeṇāstreṇa medhayā
so 'śvabandho virāṭasya paśya kālasya paryayam
32abhyakīryanta vṛndāni dāmagranthim udīkṣatām
vinayantaṃ javenāśvān mahārājasya paśyataḥ
33apaśyam enaṃ śrīmantaṃ matsyaṃ bhrājiṣṇum uttamam
virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ
34kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa
evaṃ duḥkhaśatāviṣṭā yudhiṣṭhiranimittataḥ
35ataḥ prativiśiṣṭāni duḥkhāny anyāni bhārata
vartante mayi kaunteya vakṣyāmi śṛṇu tāny api
36yuṣmāsu dhriyamāṇeṣu duḥkhāni vividhāny uta
śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param