Book 4 Chapter 16
1vaiśaṃpāyana uvāca
1sā hatā sūtaputreṇa rājaputrī samajvalat
vadhaṃ kṛṣṇā parīpsantī senāvāhasya bhāminī
jagāmāvāsam evātha tadā sā drupadātmajā
2kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā
gātrāṇi vāsasī caiva prakṣālya salilena sā
3cintayām āsa rudatī tasya duḥkhasya nirṇayam
kiṃ karomi kva gacchāmi kathaṃ kāryaṃ bhaven mama
4ity evaṃ cintayitvā sā bhīmaṃ vai manasāgamat
nānyaḥ kartā ṛte bhīmān mamādya manasaḥ priyam
5tata utthāya rātrau sā vihāya śayanaṃ svakam
prādravan nātham icchantī kṛṣṇā nāthavatī satī
duḥkhena mahatā yuktā mānasena manasvinī
6sā vai mahānase prāpya bhīmasenaṃ śucismitā
sarvaśveteva māheyī vane jātā trihāyanī
upātiṣṭhata pāñcālī vāśiteva mahāgajam
7sā lateva mahāśālaṃ phullaṃ gomatitīrajam
bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā
siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva
8vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrcchitā
abhyabhāṣata pāñcālī bhīmasenam aninditā
9uttiṣṭhottiṣṭha kiṃ śeṣe bhīmasena yathā mṛtaḥ
nāmṛtasya hi pāpīyān bhāryām ālabhya jīvati
10tasmiñ jīvati pāpiṣṭhe senāvāhe mama dviṣi
tat karma kṛtavaty adya kathaṃ nidrāṃ niṣevase
11sa saṃprahāya śayanaṃ rājaputryā prabodhitaḥ
upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe
12athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām
kenāsy arthena saṃprāptā tvariteva mamāntikam
13na te prakṛtimān varṇaḥ kṛśā pāṇḍuś ca lakṣyase
ācakṣva pariśeṣeṇa sarvaṃ vidyām ahaṃ yathā
14sukhaṃ vā yadi vā duḥkhaṃ dveṣyaṃ vā yadi vā priyam
yathāvat sarvam ācakṣva śrutvā jñāsyāmi yat param
15aham eva hi te kṛṣṇe viśvāsyaḥ sarvakarmasu
aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ
16śīghram uktvā yathākāmaṃ yat te kāryaṃ vivakṣitam
gaccha vai śayanāyaiva purā nānyo 'vabudhyate