Book 4 Chapter 14
1vaiśaṃpāyana uvāca
1pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt
amaryādena kāmena ghoreṇābhipariplutaḥ
2yathā kaikeyi sairandhryā sameyāṃ tad vidhīyatām
tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam
3tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatas tadā
virāṭamahiṣī devī kṛpāṃ cakre manasvinī
4svam artham abhisaṃdhāya tasyārtham anucintya ca
udvegaṃ caiva kṛṣṇāyāḥ sudeṣṇā sūtam abravīt
5parviṇīṃ tvaṃ samuddiṣya surām annaṃ ca kāraya
tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam
6tatra saṃpreṣitām enāṃ vijane niravagrahām
sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi
7kīcakas tu gṛhaṃ gatvā bhaginyā vacanāt tadā
surām āhārayām āsa rājārhāṃ suparisrutām
8ājaurabhraṃ ca subhṛśaṃ bahūṃś coccāvacān mṛgān
kārayām āsa kuśalair annapānaṃ suśobhanam
9tasmin kṛte tadā devī kīcakenopamantritā
sudeṣṇā preṣayām āsa sairandhrīṃ kīcakālayam
10sudeṣṇovāca
10uttiṣṭha gaccha sairandhri kīcakasya niveśanam
pānam ānaya kalyāṇi pipāsā māṃ prabādhate
11draupady uvāca
11na gaccheyam ahaṃ tasya rājaputri niveśanam
tvam eva rājñi jānāsi yathā sa nirapatrapaḥ
12na cāham anavadyāṅgi tava veśmani bhāmini
kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī
13tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ
praviśantyā mayā pūrvaṃ tava veśmani bhāmini
14kīcakaś ca sukeśānte mūḍho madanadarpitaḥ
so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane
15santi bahvyas tava preṣyā rājaputri vaśānugāḥ
anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate
16sudeṣṇovāca
16naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā
17vaiśaṃpāyana uvāca
17ity asyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam
sā śaṅkamānā rudatī daivaṃ śaraṇam īyuṣī
prātiṣṭhata surāhārī kīcakasya niveśanam
18draupady uvāca
18yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃ cana
tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ
19vaiśaṃpāyana uvāca
19upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ
sa tasyās tanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān
20antarhitaṃ tatas tasyā rakṣo rakṣārtham ādiśat
tac caināṃ nājahāt tatra sarvāvasthāsv aninditām
21tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām
udatiṣṭhan mudā sūto nāvaṃ labdhveva pāragaḥ