Book 4 Chapter 12
1janamejaya uvāca
1evaṃ matsyasya nagare vasantas tatra pāṇḍavāḥ
ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija
2vaiśaṃpāyana uvāca
2evaṃ te nyavasaṃs tatra pracchannāḥ kurunandanāḥ
ārādhayanto rājānaṃ yad akurvanta tac chṛṇu
3yudhiṣṭhiraḥ sabhāstāraḥ sabhyānām abhavat priyaḥ
tathaiva ca virāṭasya saputrasya viśāṃ pate
4sa hy akṣahṛdayajñas tān krīḍayām āsa pāṇḍavaḥ
akṣavatyāṃ yathākāmaṃ sūtrabaddhān iva dvijān
5ajñātaṃ ca virāṭasya vijitya vasu dharmarāṭ
bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati
6bhīmaseno 'pi māṃsāni bhakṣyāṇi vividhāni ca
atisṛṣṭāni matsyena vikrīṇāti yudhiṣṭhire
7vāsāṃsi parijīrṇāni labdhāny antaḥpure 'rjunaḥ
vikrīṇānaś ca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati
8sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ
dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati
9nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām
tuṣṭe tasmin narapatau pāṇḍavebhyaḥ prayacchati
10kṛṣṇāpi sarvān bhrātṝṃs tān nirīkṣantī tapasvinī
yathā punar avijñātā tathā carati bhāminī
11evaṃ saṃpādayantas te tathānyonyaṃ mahārathāḥ
prekṣamāṇās tadā kṛṣṇām ūṣuś channā narādhipa
12atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ
āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ
13tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ
mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ
14vīryonnaddhā balodagrā rājñā samabhipūjitāḥ
siṃhaskandhakaṭigrīvāḥ svavadātā manasvinaḥ
asakṛllabdhalakṣās te raṅge pārthivasaṃnidhau
15teṣām eko mahān āsīt sarvamallān samāhvayat
āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaś cana
16yadā sarve vimanasas te mallā hatacetasaḥ
atha sūdena taṃ mallaṃ yodhayām āsa matsyarāṭ
17codyamānas tato bhīmo duḥkhenaivākaron matim
na hi śaknoti vivṛte pratyākhyātuṃ narādhipam
18tataḥ sa puruṣavyāghraḥ śārdūlaśithilaṃ caran
praviveśa mahāraṅgaṃ virāṭam abhiharṣayan
19babandha kakṣyāṃ kaunteyas tatas taṃ harṣayañ janam
tatas taṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat
20tāv ubhau sumahotsāhāv ubhau tīvraparākramau
mattāv iva mahākāyau vāraṇau ṣaṣṭihāyanau
21cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā
vinadantam abhikrośañ śārdūla iva vāraṇam
22tam udyamya mahābāhur bhrāmayām āsa vīryavān
tato mallāś ca matsyāś ca vismayaṃ cakrire param
23bhrāmayitvā śataguṇaṃ gatasattvam acetanam
pratyapiṃṣan mahābāhur mallaṃ bhuvi vṛkodaraḥ
24tasmin vinihate malle jīmūte lokaviśrute
virāṭaḥ paramaṃ harṣam agacchad bāndhavaiḥ saha
25saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ
ballavāya mahāraṅge yathā vaiśravaṇas tathā
26evaṃ sa subahūn mallān puruṣāṃś ca mahābalān
vinighnan matsyarājasya prītim āvahad uttamām
27yadāsya tulyaḥ puruṣo na kaś cit tatra vidyate
tato vyāghraiś ca siṃhaiś ca dviradaiś cāpy ayodhayat
28punar antaḥpuragataḥ strīṇāṃ madhye vṛkodaraḥ
yodhyate sma virāṭena siṃhair mattair mahābalaiḥ
29bībhatsur api gītena sunṛttena ca pāṇḍavaḥ
virāṭaṃ toṣayām āsa sarvāś cāntaḥpurastriyaḥ
30aśvair vinītair javanais tatra tatra samāgataiḥ
toṣayām āsa nakulo rājānaṃ rājasattama
31tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu
vinītān vṛṣabhān dṛṣṭvā sahadevasya cābhibho
32evaṃ te nyavasaṃs tatra pracchannāḥ puruṣarṣabhāḥ
karmāṇi tasya kurvāṇā virāṭanṛpates tadā