Book 4 Chapter 10
1vaiśaṃpāyana uvāca
1athāparo 'dṛśyata rūpasaṃpadā; strīṇām alaṃkāradharo bṛhat pumān
prākāravapre pratimucya kuṇḍale; dīrghe ca kambū parihāṭake śubhe
2bahūṃś ca dīrghāṃś ca vikīrya mūrdhajān; mahābhujo vāraṇamattavikramaḥ
gatena bhūmim abhikampayaṃs tadā; virāṭam āsādya sabhāsamīpataḥ
3taṃ prekṣya rājopagataṃ sabhātale; satrapraticchannam aripramāthinam
virājamānaṃ parameṇa varcasā; sutaṃ mahendrasya gajendravikramam
4sarvān apṛcchac ca samīpacāriṇaḥ; kuto 'yam āyāti na me purā śrutaḥ
na cainam ūcur viditaṃ tadā narāḥ; savismitaṃ vākyam idaṃ nṛpo 'bravīt
5sarvopapannaḥ puruṣo manoramaḥ; śyāmo yuvā vāraṇayūthapopamaḥ
vimucya kambū parihāṭake śubhe; vimucya veṇīm apinahya kuṇḍale
6śikhī sukeśaḥ paridhāya cānyathā; bhavasva dhanvī kavacī śarī tathā
āruhya yānaṃ paridhāvatāṃ bhavān; sutaiḥ samo me bhava vā mayā samaḥ
7vṛddho hy ahaṃ vai parihārakāmaḥ; sarvān matsyāṃs tarasā pālayasva
naivaṃvidhāḥ klībarūpā bhavanti; kathaṃ caneti pratibhāti me manaḥ
8arjuna uvāca
8gāyāmi nṛtyāmy atha vādayāmi; bhadro 'smi nṛtte kuśalo 'smi gīte
tvam uttarāyāḥ paridatsva māṃ svayaṃ; bhavāmi devyā naradeva nartakaḥ
9idaṃ tu rūpaṃ mama yena kiṃ nu tat; prakīrtayitvā bhṛśaśokavardhanam
bṛhannaḍāṃ vai naradeva viddhi māṃ; sutaṃ sutāṃ vā pitṛmātṛvarjitām
10virāṭa uvāca
10 dadāmi te hanta varaṃ bṛhannaḍe; sutāṃ ca me nartaya yāś ca tādṛśīḥ
idaṃ tu te karma samaṃ na me mataṃ; samudranemiṃ pṛthivīṃ tvam arhasi
11vaiśaṃpāyana uvāca
11bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ; kalāsu nṛtte ca tathaiva vādite
apuṃstvam apy asya niśamya ca sthiraṃ; tataḥ kumārīpuram utsasarja tam
12sa śikṣayām āsa ca gītavāditaṃ; sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ
sakhīś ca tasyāḥ paricārikās tathā; priyaś ca tāsāṃ sa babhūva pāṇḍavaḥ
13tathā sa satreṇa dhanaṃjayo 'vasat; priyāṇi kurvan saha tābhir ātmavān
tathāgataṃ tatra na jajñire janā; bahiścarā vāpy athavāntarecarāḥ