Book 4 Chapter 7
1vaiśaṃpāyana uvāca
1athāparo bhīmabalaḥ śriyā jvalann; upāyayau siṃhavilāsavikramaḥ
khajaṃ ca darvīṃ ca kareṇa dhārayann; asiṃ ca kālāṅgam akośam avraṇam
2sa sūdarūpaḥ parameṇa varcasā; ravir yathā lokam imaṃ prabhāsayan
sukṛṣṇavāsā girirājasāravān; sa matsyarājaṃ samupetya tasthivān
3taṃ prekṣya rājā varayann upāgataṃ; tato 'bravīj jānapadān samāgatān
siṃhonnatāṃso 'yam atīva rūpavān; pradṛśyate ko nu nararṣabho yuvā
4adṛṣṭapūrvaḥ puruṣo ravir yathā; vitarkayan nāsya labhāmi saṃpadam
tathāsya cittaṃ hy api saṃvitarkayan; nararṣabhasyādya na yāmi tattvataḥ
5tato virāṭaṃ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṃ mahāmanāḥ
uvāca sūdo 'smi narendra ballavo; bhajasva māṃ vyañjanakāram uttamam
6virāṭa uvāca
6na sūdatāṃ mānada śraddadhāmi te; sahasranetrapratimo hi dṛśyase
śriyā ca rūpeṇa ca vikrameṇa ca; prabhāsi tātānavaro nareṣv iha
7bhīma uvāca
7narendra sūdaḥ paricārako 'smi te; jānāmi sūpān prathamena kevalān
āsvāditā ye nṛpate purābhavan; yudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ
8balena tulyaś ca na vidyate mayā; niyuddhaśīlaś ca sadaiva pārthiva
gajaiś ca siṃhaiś ca sameyivān ahaṃ; sadā kariṣyāmi tavānagha priyam
9virāṭa uvāca
9dadāmi te hanta varaṃ mahānase; tathā ca kuryāḥ kuśalaṃ hi bhāṣase
na caiva manye tava karma tat samaṃ; samudranemiṃ pṛthivīṃ tvam arhasi
10yathā hi kāmas tava tat tathā kṛtaṃ; mahānase tvaṃ bhava me puraskṛtaḥ
narāś ca ye tatra mamocitāḥ purā; bhavasva teṣām adhipo mayā kṛtaḥ
11vaiśaṃpāyana uvāca
11tathā sa bhīmo vihito mahānase; virāṭarājño dayito 'bhavad dṛḍham
uvāsa rājan na ca taṃ pṛthagjano; bubodha tatrānucaraś ca kaś cana