Book 4 Chapter 4
1yudhiṣṭhira uvāca
1karmāṇy uktāni yuṣmābhir yāni tāni kariṣyatha
mama cāpi yathābuddhi rucitāni viniścayāt
2purohito 'yam asmākam agnihotrāṇi rakṣatu
sūdapaurogavaiḥ sārdhaṃ drupadasya niveśane
3indrasenamukhāś ceme rathān ādāya kevalān
yāntu dvāravatīṃ śīghram iti me vartate matiḥ
4imāś ca nāryo draupadyāḥ sarvaśaḥ paricārikāḥ
pāñcālān eva gacchantu sūdapaurogavaiḥ saha
5sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ
gatā hy asmān apākīrya sarve dvaitavanād iti
6dhaumya uvāca
6vidite cāpi vaktavyaṃ suhṛdbhir anurāgataḥ
ato 'ham api vakṣyāmi hetumātraṃ nibodhata
7hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ
yathā rājakulaṃ prāpya caran preṣyo na riṣyati
8durvasaṃ tv eva kauravyā jānatā rājaveśmani
amānitaiḥ sumānārhā ajñātaiḥ parivatsaram
9diṣṭadvāro labhed dvāraṃ na ca rājasu viśvaset
tad evāsanam anvicched yatra nābhiṣajet paraḥ
10nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham
ārohet saṃmato 'smīti sa rājavasatiṃ vaset
11atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ
na tatropaviśej jātu sa rājavasatiṃ vaset
12na cānuśiṣyed rājānam apṛcchantaṃ kadā cana
tūṣṇīṃ tv enam upāsīta kāle samabhipūjayan
13asūyanti hi rājāno janān anṛtavādinaḥ
tathaiva cāvamanyante mantriṇaṃ vādinaṃ mṛṣā
14naiṣāṃ dāreṣu kurvīta maitrīṃ prājñaḥ kathaṃ cana
antaḥpuracarā ye ca dveṣṭi yānahitāś ca ye
15vidite cāsya kurvīta kāryāṇi sulaghūny api
evaṃ vicarato rājño na kṣatir jāyate kva cit
16yatnāc copacared enam agnivad devavac ca ha
anṛtenopacīrṇo hi hiṃsyād enam asaṃśayam
17yac ca bhartānuyuñjīta tad evābhyanuvartayet
pramādam avahelāṃ ca kopaṃ ca parivarjayet
18samarthanāsu sarvāsu hitaṃ ca priyam eva ca
saṃvarṇayet tad evāsya priyād api hitaṃ vadet
19anukūlo bhavec cāsya sarvārtheṣu kathāsu ca
apriyaṃ cāhitaṃ yat syāt tad asmai nānuvarṇayet
20nāham asya priyo 'smīti matvā seveta paṇḍitaḥ
apramattaś ca yattaś ca hitaṃ kuryāt priyaṃ ca yat
21nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset
svasthānān na vikampeta sa rājavasatiṃ vaset
22dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ
rakṣiṇāṃ hy āttaśastrāṇāṃ sthānaṃ paścād vidhīyate
nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat
23na ca saṃdarśane kiṃ cit pravṛddham api saṃjapet
api hy etad daridrāṇāṃ vyalīkasthānam uttamam
24na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet
yaṃ cāsūyanti rājānaḥ puruṣaṃ na vadec ca tam
25śūro 'smīti na dṛptaḥ syād buddhimān iti vā punaḥ
priyam evācaran rājñaḥ priyo bhavati bhogavān
26aiśvaryaṃ prāpya duṣprāpaṃ priyaṃ prāpya ca rājataḥ
apramatto bhaved rājñaḥ priyeṣu ca hiteṣu ca
27yasya kopo mahābādhaḥ prasādaś ca mahāphalaḥ
kas tasya manasāpīcched anarthaṃ prājñasaṃmataḥ
28na coṣṭhau nirbhujej jātu na ca vākyaṃ samākṣipet
sadā kṣutaṃ ca vātaṃ ca ṣṭhīvanaṃ cācarec chanaiḥ
29hāsyavastuṣu cāpy asya vartamāneṣu keṣu cit
nātigāḍhaṃ prahṛṣyeta na cāpy unmattavad dhaset
30na cātidhairyeṇa cared gurutāṃ hi vrajet tathā
smitaṃ tu mṛdupūrveṇa darśayeta prasādajam
31lābhe na harṣayed yas tu na vyathed yo 'vamānitaḥ
asaṃmūḍhaś ca yo nityaṃ sa rājavasatiṃ vaset
32rājānaṃ rājaputraṃ vā saṃvartayati yaḥ sadā
amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam
33pragṛhītaś ca yo 'mātyo nigṛhītaś ca kāraṇaiḥ
na nirbadhnāti rājānaṃ labhate pragrahaṃ punaḥ
34pratyakṣaṃ ca parokṣaṃ ca guṇavādī vicakṣaṇaḥ
upajīvī bhaved rājño viṣaye cāpi yo vaset
35amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ
na sa tiṣṭhec ciraṃ sthānaṃ gacchec ca prāṇasaṃśayam
36śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet
viśeṣayen na rājānaṃ yogyābhūmiṣu sarvadā
37amlāno balavāñ śūraś chāyevānapagaḥ sadā
satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset
38anyasmin preṣyamāṇe tu purastād yaḥ samutpatet
ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset
39uṣṇe vā yadi vā śīte rātrau vā yadi vā divā
ādiṣṭo na vikalpeta sa rājavasatiṃ vaset
40yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret
duḥkhena sukham anvicchet sa rājavasatiṃ vaset
41samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset
mantraṃ na bahudhā kuryād evaṃ rājñaḥ priyo bhavet
42na karmaṇi niyuktaḥ san dhanaṃ kiṃ cid upaspṛśet
prāpnoti hi haran dravyaṃ bandhanaṃ yadi vā vadham
43yānaṃ vastram alaṃkāraṃ yac cānyat saṃprayacchati
tad eva dhārayen nityam evaṃ priyataro bhavet
44saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ
atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha
45yudhiṣṭhira uvāca
45anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaś cana
kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim
46yad evānantaraṃ kāryaṃ tad bhavān kartum arhati
tāraṇāyāsya duḥkhasya prasthānāya jayāya ca
47vaiśaṃpāyana uvāca
47evam uktas tato rājñā dhaumyo 'tha dvijasattamaḥ
akarod vidhivat sarvaṃ prasthāne yad vidhīyate
48teṣāṃ samidhya tān agnīn mantravac ca juhāva saḥ
samṛddhivṛddhilābhāya pṛthivīvijayāya ca
49agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca tapodhanān
yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ