Book 4 Chapter 3
1yudhiṣṭhira uvāca
1kiṃ tvaṃ nakula kurvāṇas tatra tāta cariṣyasi
sukumāraś ca śūraś ca darśanīyaḥ sukhocitaḥ
2nakula uvāca
2aśvabandho bhaviṣyāmi virāṭanṛpater aham
granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama
3kuśalo 'smy aśvaśikṣāyāṃ tathaivāśvacikitsite
priyāś ca satataṃ me 'śvāḥ kururāja yathā tava
4ye mām āmantrayiṣyanti virāṭanagare janāḥ
tebhya evaṃ pravakṣyāmi vihariṣyāmy ahaṃ yathā
5yudhiṣṭhira uvāca
5sahadeva kathaṃ tasya samīpe vihariṣyasi
kiṃ vā tvaṃ tāta kurvāṇaḥ pracchanno vicariṣyasi
6sahadeva uvāca
6gosaṃkhyātā bhaviṣyāmi virāṭasya mahīpateḥ
pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām
7tantipāla iti khyāto nāmnā viditam astu te
nipuṇaṃ ca cariṣyāmi vyetu te mānaso jvaraḥ
8ahaṃ hi bhavatā goṣu satataṃ prakṛtaḥ purā
tatra me kauśalaṃ karma avabuddhaṃ viśāṃ pate
9lakṣaṇaṃ caritaṃ cāpi gavāṃ yac cāpi maṅgalam
tat sarvaṃ me suviditam anyac cāpi mahīpate
10vṛṣabhān api jānāmi rājan pūjitalakṣaṇān
yeṣāṃ mūtram upāghrāya api vandhyā prasūyate
11so 'ham evaṃ cariṣyāmi prītir atra hi me sadā
na ca māṃ vetsyati paras tat te rocatu pārthiva
12yudhiṣṭhira uvāca
12iyaṃ tu naḥ priyā bhāryā prāṇebhyo 'pi garīyasī
māteva paripālyā ca pūjyā jyeṣṭheva ca svasā
13kena sma karmaṇā kṛṣṇā draupadī vicariṣyati
na hi kiṃ cid vijānāti karma kartuṃ yathā striyaḥ
14sukumārī ca bālā ca rājaputrī yaśasvinī
pativratā mahābhāgā kathaṃ nu vicariṣyati
15mālyagandhān alaṃkārān vastrāṇi vividhāni ca
etāny evābhijānāti yato jātā hi bhāminī
16draupady uvāca
16sairandhryo 'rakṣitā loke bhujiṣyāḥ santi bhārata
naivam anyāḥ striyo yānti iti lokasya niścayaḥ
17sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi
ātmaguptā cariṣyāmi yan māṃ tvam anupṛcchasi
18sudeṣṇāṃ pratyupasthāsye rājabhāryāṃ yaśasvinīm
sā rakṣiṣyati māṃ prāptāṃ mā te bhūd duḥkham īdṛśam
19yudhiṣṭhira uvāca
19kalyāṇaṃ bhāṣase kṛṣṇe kule jātā yathā vadet
na pāpam abhijānāsi sādhu sādhvīvrate sthitā