Book 4 Chapter 2
1bhīma uvāca
1paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ
upasthāsyāmi rājānaṃ virāṭam iti me matiḥ
2sūpān asya kariṣyāmi kuśalo 'smi mahānase
kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ
tān apy abhibhaviṣyāmi prītiṃ saṃjanayann aham
3āhariṣyāmi dārūṇāṃ nicayān mahato 'pi ca
tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati
4dvipā vā balino rājan vṛṣabhā vā mahābalāḥ
vinigrāhyā yadi mayā nigrahīṣyāmi tān api
5ye ca ke cin niyotsyanti samājeṣu niyodhakāḥ
tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan
6na tv etān yudhyamānān vai haniṣyāmi kathaṃ cana
tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam
7ārāliko govikartā sūpakartā niyodhakaḥ
āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ
8ātmānam ātmanā rakṣaṃś cariṣyāmi viśāṃ pate
ity etat pratijānāmi vihariṣyāmy ahaṃ yathā
9yudhiṣṭhira uvāca
9yam agnir brāhmaṇo bhūtvā samāgacchan nṛṇāṃ varam
didhakṣuḥ khāṇḍavaṃ dāvaṃ dāśārhasahitaṃ purā
10mahābalaṃ mahābāhum ajitaṃ kurunandanam
so 'yaṃ kiṃ karma kaunteyaḥ kariṣyati dhanaṃjayaḥ
11yo 'yam āsādya taṃ dāvaṃ tarpayām āsa pāvakam
vijityaikarathenendraṃ hatvā pannagarākṣasān
śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati
12sūryaḥ pratapatāṃ śreṣṭho dvipadāṃ brāhmaṇo varaḥ
āśīviṣaś ca sarpāṇām agnis tejasvināṃ varaḥ
13āyudhānāṃ varo varjaḥ kakudmī ca gavāṃ varaḥ
hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ
14dhṛtarāṣṭraś ca nāgānāṃ hastiṣv airāvato varaḥ
putraḥ priyāṇām adhiko bhāryā ca suhṛdāṃ varā
15yathaitāni viśiṣṭāni jātyāṃ jātyāṃ vṛkodara
evaṃ yuvā guḍākeśaḥ śreṣṭhaḥ sarvadhanuṣmatām
16so 'yam indrād anavaro vāsudevāc ca bhārata
gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati
17uṣitvā pañca varṣāṇi sahasrākṣasya veśmani
divyāny astrāṇy avāptāni devarūpeṇa bhāsvatā
18yaṃ manye dvādaśaṃ rudram ādityānāṃ trayodaśam
yasya bāhū samau dīrghau jyāghātakaṭhinatvacau
dakṣiṇe caiva savye ca gavām iva vahaḥ kṛtaḥ
19himavān iva śailānāṃ samudraḥ saritām iva
tridaśānāṃ yathā śakro vasūnām iva havyavāṭ
20mṛgāṇām iva śārdūlo garuḍaḥ patatām iva
varaḥ saṃnahyamānānām arjunaḥ kiṃ kariṣyati
21arjuna uvāca
21pratijñāṃ ṣaṇḍhako 'smīti kariṣyāmi mahīpate
jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau
22karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame
veṇīkṛtaśirā rājan nāmnā caiva bṛhannaḍā
23paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ
ramayiṣye mahīpālam anyāṃś cāntaḥpure janān
24gītaṃ nṛttaṃ vicitraṃ ca vāditraṃ vividhaṃ tathā
śikṣayiṣyāmy ahaṃ rājan virāṭabhavane striyaḥ
25prajānāṃ samudācāraṃ bahu karmakṛtaṃ vadan
chādayiṣyāmi kaunteya māyayātmānam ātmanā
26yudhiṣṭhirasya gehe 'smi draupadyāḥ paricārikā
uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata
27etena vidhinā channaḥ kṛtakena yathā nalaḥ
vihariṣyāmi rājendra virāṭabhavane sukham