Book 4 Chapter 1
1janamejaya uvāca
1kathaṃ virāṭanagare mama pūrvapitāmahāḥ
ajñātavāsam uṣitā duryodhanabhayārditāḥ
2vaiśaṃpāyana uvāca
2tathā tu sa varāṃl labdhvā dharmād dharmabhṛtāṃ varaḥ
gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat
3kathayitvā tu tat sarvaṃ brāhmaṇebhyo yudhiṣṭhiraḥ
araṇīsahitaṃ tasmai brāhmaṇāya nyavedayat
4tato yudhiṣṭhiro rājā dharmaputro mahāmanāḥ
saṃnivartyānujān sarvān iti hovāca bhārata
5dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam
trayodaśo 'yaṃ saṃprāptaḥ kṛcchraḥ paramadurvasaḥ
6sa sādhu kaunteya ito vāsam arjuna rocaya
yatremā vasatīḥ sarvā vasemāviditāḥ paraiḥ
7arjuna uvāca
7tasyaiva varadānena dharmasya manujādhipa
ajñātā vicariṣyāmo narāṇāṃ bharatarṣabha
8kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kāni cit
ramaṇīyāni guptāni teṣāṃ kiṃ cit sma rocaya
9santi ramyā janapadā bahvannāḥ paritaḥ kurūn
pāñcālāś cedimatsyāś ca śūrasenāḥ paṭaccarāḥ
daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ
10eteṣāṃ katamo rājan nivāsas tava rocate
vatsyāmo yatra rājendra saṃvatsaram imaṃ vayam
11yudhiṣṭhira uvāca
11evam etan mahābāho yathā sa bhagavān prabhuḥ
abravīt sarvabhūteśas tat tathā na tad anyathā
12avaśyaṃ tv eva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham
saṃmantrya sahitaiḥ sarvair draṣṭavyam akutobhayam
13matsyo virāṭo balavān abhirakṣet sa pāṇḍavān
dharmaśīlo vadānyaś ca vṛddhaś ca sumahādhanaḥ
14virāṭanagare tāta saṃvatsaram imaṃ vayam
kurvantas tasya karmāṇi vihariṣyāma bhārata
15yāni yāni ca karmāṇi tasya śakṣyāmahe vayam
kartuṃ yo yat sa tat karma bravītu kurunandanāḥ
16arjuna uvāca
16naradeva kathaṃ karma rāṣṭre tasya kariṣyasi
virāṭanṛpateḥ sādho raṃsyase kena karmaṇā
17mṛdur vadānyo hrīmāṃś ca dhārmikaḥ satyavikramaḥ
rājaṃs tvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava
18na duḥkham ucitaṃ kiṃ cid rājan veda yathā janaḥ
sa imām āpadaṃ prāpya kathaṃ ghorāṃ tariṣyasi
19yudhiṣṭhira uvāca
19śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ
virāṭam anusaṃprāpya rājānaṃ puruṣarṣabham
20sabhāstāro bhaviṣyāmi tasya rājño mahātmanaḥ
kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā
21vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha
kṛṣṇākṣāṃl lohitākṣāṃś ca nirvartsyāmi manoramān
22āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā
iti vakṣyāmi rājānaṃ yadi mām anuyokṣyate
23ity etad vo mayākhyātaṃ vihariṣyāmy ahaṃ yathā
vṛkodara virāṭe tvaṃ raṃsyase kena karmaṇā