Book 3 Chapter 299
1vaiśaṃpāyana uvāca
1dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ
ajñātavāsaṃ vatsyantaś channā varṣaṃ trayodaśam
upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ
2ye tadbhaktā vasanti sma vanavāse tapasvinaḥ
tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā
abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ
3viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam
chadmanā hṛtarājyāś ca niḥsvāś ca bahuśaḥ kṛtāḥ
4uṣitāś ca vane kṛcchraṃ yatra dvādaśa vatsarān
ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam
tad vatsyāmo vayaṃ channās tad anujñātum arhatha
5suyodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ
jānanto viṣamaṃ kuryur asmāsv atyantavairiṇaḥ
yuktācārāś ca yuktāś ca paurasya svajanasya ca
6api nas tad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha
samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi
7ity uktvā duḥkhaśokārtaḥ śucir dharmasutas tadā
saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ
8tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha
atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā
9rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ
naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃ cid āpadi
10devair apy āpadaḥ prāptāś channaiś ca bahuśas tathā
tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ
11indreṇa niṣadhān prāpya giriprasthāśrame tadā
channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe
12viṣṇunāśvaśiraḥ prāpya tathādityāṃ nivatsyatā
garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram
13prāpya vāmanarūpeṇa pracchannaṃ brahmarūpiṇā
baler yathā hṛtaṃ rājyaṃ vikramais tac ca te śrutam
14aurveṇa vasatā channam ūrau brahmarṣiṇā tadā
yatkṛtaṃ tāta lokeṣu tac ca sarvaṃ śrutaṃ tvayā
15pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe
vajraṃ praviśya śakrasya yatkṛtaṃ tac ca te śrutam
16hutāśanena yac cāpaḥ praviśya channam āsatā
vibudhānāṃ kṛtaṃ karma tac ca sarvaṃ śrutaṃ tvayā
17evaṃ vivasvatā tāta channenottamatejasā
nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ
18viṣṇunā vasatā cāpi gṛhe daśarathasya vai
daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā
19evam ete mahātmānaḥ pracchannās tatra tatra ha
ajayañ śātravān yuddhe tathā tvam api jeṣyasi
20tathā dhaumyena dharmajño vākyaiḥ saṃparitoṣitaḥ
śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ
21athābravīn mahābāhur bhīmaseno mahābalaḥ
rājānaṃ balināṃ śreṣṭho girā saṃpariharṣayan
22avekṣayā mahārāja tava gāṇḍīvadhanvanā
dharmānugatayā buddhyā na kiṃ cit sāhasaṃ kṛtam
23sahadevo mayā nityaṃ nakulaś ca nivāritau
śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau
24na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān
bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān
25ity ukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ
prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān
26sarve vedavido mukhyā yatayo munayas tathā
āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ
27saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ
utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata
28krośamātram atikramya tasmād deśān nimittataḥ
śvobhūte manujavyāghrāś channavāsārtham udyatāḥ
29pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ
saṃdhivigrahakālajñā mantrāya samupāviśan