Book 3 Chapter 296
1yudhiṣṭhira uvāca
1nāpadām asti maryādā na nimittaṃ na kāraṇam
dharmas tu vibhajaty atra ubhayoḥ puṇyapāpayoḥ
2bhīma uvāca
2prātikāmy anayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā
na mayā nihatas tatra tena prāptāḥ sma saṃśayam
3arjuna uvāca
3vācas tīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ
atitīkṣṇā mayā kṣāntās tena prāptāḥ sma saṃśayam
4sahadeva uvāca
4śakunis tvāṃ yadājaiṣīd akṣadyūtena bhārata
sa mayā na hatas tatra tena prāptāḥ sma saṃśayam
5vaiśaṃpāyana uvāca
5tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt
āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa
6pānīyam antike paśya vṛkṣān vāpy udakāśrayān
ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ
7nakulas tu tathety uktvā śīghram āruhya pādapam
abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ
8paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān
sārasānāṃ ca nirhrādam atrodakam asaṃśayam
9tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya
10nakulas tu tathety uktvā bhrātur jyeṣṭhasya śāsanāt
prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata
11sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam
pātukāmas tato vācam antarikṣāt sa śuśruve
12mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
praśnān uktvā tu mādreya tataḥ piba harasva ca
13anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ
apibac chītalaṃ toyaṃ pītvā ca nipapāta ha
14cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ
abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam
15bhrātā cirāyate tāta sahadeva tavāgrajaḥ
taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya
16sahadevas tathety uktvā tāṃ diśaṃ pratyapadyata
dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā
17bhrātṛśokābhisaṃtaptas tṛṣayā ca prapīḍitaḥ
abhidudrāva pānīyaṃ tato vāg abhyabhāṣata
18mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
praśnān uktvā yathākāmaṃ tataḥ piba harasva ca
19anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ
apibac chītalaṃ toyaṃ pītvā ca nipapāta ha
20athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ
bhrātarau te ciragatau bībhatso śatrukarśana
tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya
21evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ
āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata
22yataḥ puruṣaśārdūlau pānīyaharaṇe gatau
tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ
23prasuptāv iva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ
dhanur udyamya kaunteyo vyalokayata tad vanam
24nāpaśyat tatra kiṃ cit sa bhūtaṃ tasmin mahāvane
savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata
25abhidhāvaṃs tato vācam antarikṣāt sa śuśruve
kim āsīd asi pānīyaṃ naitac chakyaṃ balāt tvayā
26kaunteya yadi vai praśnān mayoktān pratipatsyase
tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata
27vāritas tv abravīt pārtho dṛśyamāno nivāraya
yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi
28evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ
vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan
29karṇinālīkanārācān utsṛjan bharatarṣabha
anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha
30yakṣa uvāca
30kiṃ vighātena te pārtha praśnān uktvā tataḥ piba
anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi
31vaiśaṃpāyana uvāca
31sa tv amoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ
avijñāyaiva tān praśnān pītvaiva nipapāta ha
32athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca bībhatsuś cāparājitaḥ
33ciraṃ gatās toyahetor na cāgacchanti bhārata
tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya
34bhīmasenas tathety uktvā tāṃ diśaṃ pratyapadyata
yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ
35tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ
amanyata mahābāhuḥ karma tad yakṣarakṣasām
sa cintayām āsa tadā yoddhavyaṃ dhruvam adya me
36pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ
tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ
37yakṣa uvāca
37mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
praśnān uktvā tu kaunteya tataḥ piba harasva ca
38vaiśaṃpāyana uvāca
38evam uktas tato bhīmo yakṣeṇāmitatejasā
avijñāyaiva tān praśnān pītvaiva nipapāta ha
39tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ
samutthāya mahābāhur dahyamānena cetasā
40apetajananirghoṣaṃ praviveśa mahāvanam
rurubhiś ca varāhaiś ca pakṣibhiś ca niṣevitam
41nīlabhāsvaravarṇaiś ca pādapair upaśobhitam
bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ
42sa gacchan kānane tasmin hemajālapariṣkṛtam
dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā
43upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ
ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam
śramārtas tad upāgamya saro dṛṣṭvātha vismitaḥ