Book 3 Chapter 294
1vaiśaṃpāyana uvāca
1devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ
dṛṣṭvā svāgatam ity āha na bubodhāsya mānasam
2hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān
kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ
3brāhmaṇa uvāca
3hiraṇyakaṇṭhyaḥ pramadā yac cānyat prītivardhanam
nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām
4yad etat sahajaṃ varma kuṇḍale ca tavānagha
etad utkṛtya me dehi yadi satyavrato bhavān
5etad icchāmy ahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa
eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ
6karṇa uvāca
6avaniṃ pramadā gāś ca nirvāpaṃ bahuvārṣikam
tat te vipra pradāsyāmi na tu varma na kuṇḍale
7vaiśaṃpāyana uvāca
7evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ
karṇena bharataśreṣṭha nānyaṃ varam ayācata
8sāntvitaś ca yathāśakti pūjitaś ca yathāvidhi
naivānyaṃ sa dvijaśreṣṭhaḥ kāmayām āsa vai varam
9yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ
tadainam abravīd bhūyo rādheyaḥ prahasann iva
10sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave
tenāvadhyo 'smi lokeṣu tato naitad dadāmy aham
11viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam
pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava
12kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca
gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama
13yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ
tataḥ prahasya karṇas taṃ punar ity abravīd vacaḥ
14vidito devadeveśa prāg evāsi mama prabho
na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam
15tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama
anyeṣāṃ caiva bhūtānām īśvaro hy asi bhūtakṛt
16yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā
vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām
17tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam
harasva śakra kāmaṃ me na dadyām aham anyathā
18śakra uvāca
18vidito 'haṃ raveḥ pūrvam āyann eva tavāntikam
tena te sarvam ākhyātam evam etan na saṃśayaḥ
19kāmam astu tathā tāta tava karṇa yathecchasi
varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi
20vaiśaṃpāyana uvāca
20tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam
amoghāṃ śaktim abhyetya vavre saṃpūrṇamānasaḥ
21karṇa uvāca
21varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava
amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe
22vaiśaṃpāyana uvāca
22tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ
śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt
23kuṇḍale me prayacchasva varma caiva śarīrajam
gṛhāṇa karṇa śaktiṃ tvam anena samayena me
24amoghā hanti śataśaḥ śatrūn mama karacyutā
punaś ca pāṇim abhyeti mama daityān vinighnataḥ
25seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam
garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja
26karṇa uvāca
26ekam evāham icchāmi ripuṃ hantuṃ mahāhave
garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet
27indra uvāca
27ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe
tvaṃ tu yaṃ prārthayasy ekaṃ rakṣyate sa mahātmanā
28yam āhur vedavidvāṃso varāham ajitaṃ harim
nārāyaṇam acintyaṃ ca tena kṛṣṇena rakṣyate
29karṇa uvāca
29evam apy astu bhagavann ekavīravadhe mama
amoghā pravarā śaktir yena hanyāṃ pratāpinam
30utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te
nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet
31indra uvāca
31na te bībhatsatā karṇa bhaviṣyati kathaṃ cana
vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi
32yādṛśas te pitur varṇas tejaś ca vadatāṃ vara
tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ
33vidyamāneṣu śastreṣu yady amoghām asaṃśaye
pramatto mokṣyase cāpi tvayy evaiṣā patiṣyati
34karṇa uvāca
34saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām
yathā mām āttha śakra tvaṃ satyam etad bravīmi te
35vaiśaṃpāyana uvāca
35tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate
śastraṃ gṛhītvā niśitaṃ sarvagātrāṇy akṛntata
36tato devā mānavā dānavāś ca; nikṛntantaṃ karṇam ātmānam evam
dṛṣṭvā sarve siddhasaṃghāś ca nedur; na hy asyāsīd duḥkhajo vai vikāraḥ
37tato divyā dundubhayaḥ praṇeduḥ; papātoccaiḥ puṣpavarṣaṃ ca divyam
dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ; muhuś cāpi smayamānaṃ nṛvīram
38tataś chittvā kavacaṃ divyam aṅgāt; tathaivārdraṃ pradadau vāsavāya
tathotkṛtya pradadau kuṇḍale te; vaikartanaḥ karmaṇā tena karṇaḥ
39tataḥ śakraḥ prahasan vañcayitvā; karṇaṃ loke yaśasā yojayitvā
kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene; tataḥ paścād divam evotpapāta
40śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā; dīnāḥ sarve bhagnadarpā ivāsan
tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ; śrutvā pārthā jahṛṣuḥ kānanasthāḥ
41janamejaya uvāca
41kvasthā vīrāḥ pāṇḍavās te babhūvuḥ; kutaś caitac chrutavantaḥ priyaṃ te
kiṃ vākārṣur dvādaśe 'bde vyatīte; tan me sarvaṃ bhagavān vyākarotu
42vaiśaṃpāyana uvāca
42 labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā; vipraiḥ sārdhaṃ kāmyakād āśramāt te
mārkaṇḍeyāc chrutavantaḥ purāṇaṃ; devarṣīṇāṃ caritaṃ vistareṇa
43pratyājagmuḥ sarathāḥ sānuyātrāḥ; sarvaiḥ sārdhaṃ sūdapaurogavaiś ca
tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā; nistīryograṃ vanavāsaṃ samagram