Book 3 Chapter 293
1vaiśaṃpāyana uvāca
1etasminn eva kāle tu dhṛtarāṣṭrasya vai sakhā
sūto 'dhiratha ity eva sadāro jāhnavīṃ yayau
2tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi
rādhā nāma mahābhāgā na sā putram avindata
apatyārthe paraṃ yatnam akaroc ca viśeṣataḥ
3sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā
dattarakṣāpratisarām anvālabhanaśobhitām
ūrmītaraṅgair jāhnavyāḥ samānītām upahvaram
4sā tāṃ kautūhalāt prāptāṃ grāhayām āsa bhāminī
tato nivedayām āsa sūtasyādhirathasya vai
5sa tām uddhṛtya mañjūṣām utsārya jalam antikāt
yantrair udghāṭayām āsa so 'paśyat tatra bālakam
6taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā
mṛṣṭakuṇḍalayuktena vadanena virājatā
7sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ
aṅkam āropya taṃ bālaṃ bhāryāṃ vacanam abravīt
8idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini
dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ
9anapatyasya putro 'yaṃ devair datto dhruvaṃ mama
ity uktvā taṃ dadau putraṃ rādhāyai sa mahīpate
10pratijagrāha taṃ rādhā vidhivad divyarūpiṇam
putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam
11pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān
tataḥ prabhṛti cāpy anye prābhavann aurasāḥ sutāḥ
12vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam
nāmāsya vasuṣeṇeti tataś cakrur dvijātayaḥ
13evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ
vasuṣeṇa iti khyāto vṛṣa ity eva ca prabhuḥ
14sa jyeṣṭhaputraḥ sūtasya vavṛdhe 'ṅgeṣu vīryavān
cāreṇa viditaś cāsīt pṛthāyā divyavarmabhṛt
15sūtas tv adhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ
dṛṣṭvā prasthāpayām āsa puraṃ vāraṇasāhvayam
16tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi
sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān
17droṇāt kṛpāc ca rāmāc ca so 'stragrāmaṃ caturvidham
labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ
18saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ
yoddhum āśaṃsate nityaṃ phalgunena mahātmanā
19sadā hi tasya spardhāsīd arjunena viśāṃ pate
arjunasya ca karṇena yato dṛṣṭo babhūva saḥ
20taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam
avadhyaṃ samare matvā paryatapyad yudhiṣṭhiraḥ
21yadā tu karṇo rājendra bhānumantaṃ divākaram
stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ
22tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ
nādeyaṃ tasya tatkāle kiṃ cid asti dvijātiṣu
23tam indro brāhmaṇo bhūtvā bhikṣāṃ dehīty upasthitaḥ
svāgataṃ ceti rādheyas tam atha pratyabhāṣata