Book 3 Chapter 292
1vaiśaṃpāyana uvāca
1tato garbhaḥ samabhavat pṛthāyāḥ pṛthivīpate
śukle daśottare pakṣe tārāpatir ivāmbare
2sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī
dhārayām āsa suśroṇī na caināṃ bubudhe janaḥ
3na hi tāṃ veda nāry anyā kā cid dhātreyikām ṛte
kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe
4tataḥ kālena sā garbhaṃ suṣuve varavarṇinī
kanyaiva tasya devasya prasādād amaraprabham
5tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam
haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā
6jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī
mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ
7madhūcchiṣṭasthitāyāṃ sā sukhāyāṃ rudatī tathā
ślakṣṇāyāṃ supidhānāyām aśvanadyām avāsṛjat
8jānatī cāpy akartavyaṃ kanyāyā garbhadhāraṇam
putrasnehena rājendra karuṇaṃ paryadevayat
9samutsṛjantī mañjūṣām aśvanadyās tadā jale
uvāca rudatī kuntī yāni vākyāni tac chṛṇu
10svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca putraka
divyebhyaś caiva bhūtebhyas tathā toyacarāś ca ye
11śivās te santu panthāno mā ca te paripanthinaḥ
āgamāś ca tathā putra bhavantv adrohacetasaḥ
12pātu tvāṃ varuṇo rājā salile salileśvaraḥ
antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā
13pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ
yena datto 'si me putra divyena vidhinā kila
14ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ
marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ
15rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca
vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam
16dhanyas te putra janako devo bhānur vibhāvasuḥ
yas tvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam
17dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati
yasyās tvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja
18ko nu svapnas tayā dṛṣṭo yā tvām ādityavarcasam
divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam
19padmāyataviśālākṣaṃ padmatāmratalojjvalam
sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati
20dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam
avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam
21dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe
himavadvanasaṃbhūtaṃ siṃhaṃ kesariṇaṃ yathā
22evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā
avāsṛjata mañjūṣām aśvanadyās tadā jale
23rudatī putraśokārtā niśīthe kamalekṣaṇā
dhātryā saha pṛthā rājan putradarśanalālasā
24visarjayitvā mañjūṣāṃ saṃbodhanabhayāt pituḥ
viveśa rājabhavanaṃ punaḥ śokāturā tataḥ
25mañjūṣā tv aśvanadyāḥ sā yayau carmaṇvatīṃ nadīm
carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha
26gaṅgāyāḥ sūtaviṣayaṃ campām abhyāyayau purīm
sa mañjūṣāgato garbhas taraṅgair uhyamānakaḥ
27amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam
dhārayām āsa taṃ garbhaṃ daivaṃ ca vidhinirmitam