Book 3 Chapter 291
1vaiśaṃpāyana uvāca
1sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ
anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī
2na śaśāka yadā bālā pratyākhyātuṃ tamonudam
bhītā śāpāt tato rājan dadhyau dīrgham athāntaram
3anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca
mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ
4bālenāpi satā mohād bhṛśaṃ sāpahnavāny api
nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca
5sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam
kathaṃ tv akāryaṃ kuryāṃ vai pradānaṃ hy ātmanaḥ svayam
6saivaṃ śāpaparitrastā bahu cintayatī tadā
mohenābhiparītāṅgī smayamānā punaḥ punaḥ
7taṃ devam abravīd bhītā bandhūnāṃ rājasattama
vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate
8kunty uvāca
8pitā me dhriyate deva mātā cānye ca bāndhavāḥ
na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam
9tvayā me saṃgamo deva yadi syād vidhivarjitaḥ
mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ
10atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara
ṛte pradānād bandhubhyas tava kāmaṃ karomy aham
11ātmapradānaṃ durdharṣa tava kṛtvā satī tv aham
tvayi dharmo yaśaś caiva kīrtir āyuś ca dehinām
12sūrya uvāca
12na te pitā na te mātā guravo vā śucismite
prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ
13sarvān kāmayate yasmāt kaner dhātoś ca bhāmini
tasmāt kanyeha suśroṇi svatantrā varavarṇini
14nādharmaś caritaḥ kaś cit tvayā bhavati bhāmini
adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā
15anāvṛtāḥ striyaḥ sarvā narāś ca varavarṇini
svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ
16sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi
putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ
17kunty uvāca
17yadi putro mama bhavet tvattaḥ sarvatamopaha
kuṇḍalī kavacī śūro mahābāhur mahābalaḥ
18sūrya uvāca
18bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt
ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati
19kunty uvāca
19yady etad amṛtād asti kuṇḍale varma cottamam
mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi
20astu me saṃgamo deva yathoktaṃ bhagavaṃs tvayā
tvadvīryarūpasattvaujā dharmayukto bhavet sa ca
21sūrya uvāca
21adityā kuṇḍale rājñi datte me mattakāśini
te 'sya dāsyāmi vai bhīru varma caivedam uttamam
22pṛthovāca
22paramaṃ bhagavan deva saṃgamiṣye tvayā saha
yadi putro bhaved evaṃ yathā vadasi gopate
23vaiśaṃpāyana uvāca
23tathety uktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ
svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām
24tataḥ sā vihvalevāsīt kanyā sūryasya tejasā
papātātha ca sā devī śayane mūḍhacetanā
25sūrya uvāca
25sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi
sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi
26vaiśaṃpāyana uvāca
26tataḥ sā vrīḍitā bālā tadā sūryam athābravīt
evam astv iti rājendra prasthitaṃ bhūrivarcasam
27iti smoktā kuntirājātmajā sā; vivasvantaṃ yācamānā salajjā
tasmin puṇye śayanīye papāta; mohāviṣṭā bhajyamānā lateva
28tāṃ tigmāṃśus tejasā mohayitvā; yogenāviṣyātmasaṃsthāṃ cakāra
na caivaināṃ dūṣayām āsa bhānuḥ; saṃjñāṃ lebhe bhūya evātha bālā