Book 3 Chapter 290
1vaiśaṃpāyana uvāca
1gate tasmin dvijaśreṣṭhe kasmiṃś cit kālaparyaye
cintayām āsa sā kanyā mantragrāmabalābalam
2ayaṃ vai kīdṛśas tena mama datto mahātmanā
mantragrāmo balaṃ tasya jñāsye nāticirād iva
3evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā
vrīḍitā sābhavad bālā kanyābhāve rajasvalā
4athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha
na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā
5tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam
āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam
6tasyāḥ kautūhalaṃ tv āsīn mantraṃ prati narādhipa
āhvānam akarot sātha tasya devasya bhāminī
7prāṇān upaspṛśya tadā ājuhāva divākaram
ājagāma tato rājaṃs tvaramāṇo divākaraḥ
8madhupiṅgo mahābāhuḥ kambugrīvo hasann iva
aṅgadī baddhamukuṭo diśaḥ prajvālayann iva
9yogāt kṛtvā dvidhātmānam ājagāma tatāpa ca
ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā
10āgato 'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ
kiṃ karomy avaśo rājñi brūhi kartā tad asmi te
11kunty uvāca
11gamyatāṃ bhagavaṃs tatra yato 'si samupāgataḥ
kautūhalāt samāhūtaḥ prasīda bhagavann iti
12sūrya uvāca
12gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame
na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā
13tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti
vīryeṇāpratimo loke kavacī kuṇḍalīti ca
14sā tvam ātmapradānaṃ vai kuruṣva gajagāmini
utpatsyati hi putras te yathāsaṃkalpam aṅgane
15atha gacchāmy ahaṃ bhadre tvayāsaṃgamya susmite
śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te
16tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ
pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam
17tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava
śīlavṛttam avijñāya dhāsyāmi vinayaṃ param
18ete hi vibudhāḥ sarve puraṃdaramukhā divi
tvayā pralabdhaṃ paśyanti smayanta iva bhāmini
19paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te
pūrvam eva mayā dattaṃ dṛṣṭavaty asi yena mām
20vaiśaṃpāyana uvāca
20tato 'paśyat tridaśān rājaputrī; sarvān eva sveṣu dhiṣṇyeṣu khasthān
prabhāsantaṃ bhānumantaṃ mahāntaṃ; yathādityaṃ rocamānaṃ tathaiva
21 sā tān dṛṣṭvā vrīḍamāneva bālā; sūryaṃ devī vacanaṃ prāha bhītā
gaccha tvaṃ vai gopate svaṃ vimānaṃ; kanyābhāvād duḥkha eṣopacāraḥ
22pitā mātā guravaś caiva ye 'nye; dehasyāsya prabhavanti pradāne
nāhaṃ dharmaṃ lopayiṣyāmi loke; strīṇāṃ vṛttaṃ pūjyate deharakṣā
23mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso
bālyād bāleti kṛtvā tat kṣantum arhasi me vibho
24sūrya uvāca
24bāleti kṛtvānunayaṃ tavāhaṃ; dadāni nānyānunayaṃ labheta
ātmapradānaṃ kuru kuntikanye; śāntis tavaivaṃ hi bhavec ca bhīru
25na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai
gamiṣyāmy anavadyāṅgi loke samavahāsyatām
sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe
26sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam
viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini