Book 3 Chapter 288
1kunty uvāca
1brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā
yathāpratijñaṃ rājendra na ca mithyā bravīmy aham
2eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti
tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama
3yady evaiṣyati sāyāhne yadi prātar atho niśi
yady ardharātre bhagavān na me kopaṃ kariṣyati
4lābho mamaiṣa rājendra yad vai pūjayatī dvijān
ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama
5visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ
vasan prāpsyati te gehe satyam etad bravīmi te
6yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha
yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ
7brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate
tāraṇāya samarthāḥ syur viparīte vadhāya ca
8sāham etad vijānantī toṣayiṣye dvijottamam
na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt
9aparādhe hi rājendra rājñām aśreyase dvijāḥ
bhavanti cyavano yadvat sukanyāyāḥ kṛte purā
10niyamena pareṇāham upasthāsye dvijottamam
yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati
11rājovāca
11evam etat tvayā bhadre kartavyam aviśaṅkayā
maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini
12vaiśaṃpāyana uvāca
12evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ
pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ
13iyaṃ brahman mama sutā bālā sukhavivardhitā
aparādhyeta yat kiṃ cin na tat kāryaṃ hṛdi tvayā
14dvijātayo mahābhāgā vṛddhabālatapasviṣu
bhavanty akrodhanāḥ prāyo viruddheṣv api nityadā
15sumahaty aparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ
yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama
16tatheti brāhmaṇenokte sa rājā prītamānasaḥ
haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat
17tatrāgniśaraṇe kḷptam āsanaṃ tasya bhānumat
āhārādi ca sarvaṃ tat tathaiva pratyavedayat
18nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca
ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane
19tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī
vidhivat paricārārhaṃ devavat paryatoṣayat